________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार-पर्याये
विकरणं-लवनम् । 'ईसत्थं' धनुःशास्त्रम् । 'उक्खंदो' धाडी। सपच्चवायमागासे' यत इत्यध्याहारः । दारिटुं-द्वारस्थ । मतट्टियाभुक्ताः । 'नित्थरं' निरंतरम् । 'जाउप्पन्ना' जात्युत्पन्ना: । 'एगयरोविए' एकतरभद्रके। 'अणुप्पए' अनुप्रगे प्रभाते । 'कप्पट्ठगस्स नियंसेइ' कप्पट्ठगे उवगरणपरिहणविहि दंसेइ । 'पुरोहडा' छिडी । 'लोयकरा' पहाविया । 'आउज्जोवण वणियाइ' त्ति अप उद्योत वणिजादयः । 'मुइओ' जातिसुद्धो । 'निभमेत्तं' निम्मं । भाष्ये 'पडिणीयउ गिहीणं मल्लियइ गिहिं व आणइ' त्ति, प्रत्यनीकसंभवे गृहिषु संश्लिप्यते गृहस्थो वा आनीयते । दिब्वे देह जुए' मनुष्यादिशरीरं मृतं व्यन्तराधिष्ठितम् । भाष्ये-'निवसंसी' नृपस्यांशो भागः । निवनीससामन्नो-नृपनिश्रासामान्य: । 'उच्छुढ' त्ति, क्षिप्तानि । रण्णो वाऽविइए-अविदिते । उज्झाइमओ मि-मलिनोऽस्मि । 'विलेवा विरोहि' रब्बाया: विरोधि । पोग्गलं-पिसितं । भाष्ये 'उब्बा (च्चा) ऊ पढविणे बिइया एगेसि तो पंच' इति, एकेषां मते पढमदिणे उचाओ-श्रान्त: तेन द्वितीयादीनि दिनानि गृह्यन्ते ततः पञ्च जायन्ते इत्यर्थः। उइ
खंति-पडिक्खंति। 'अकयदारसंग्गहा'-(अ) कृतदारसंग्रहाः । 'बृहत्तरा रक्तपादा-बट्टा' मार्गात् बृहदन्तरा रक्तपादा: वट्टा जन्तवः भण्यन्ते। मार्गात् अल्पान्तरा: (अल्पतरा) लावगा उच्यन्ते । सिलोकः-श्लाघा । 'वरमम एयाओ आयट्टा भावियाओ' इति, आत्मार्थमद्यापि अभाविता अतस्तासां विश्वासार्थ मलिनवस्त्रा व्रजति । 'भोइय घाड़िय' त्ति, भोगिका-ठकुरा: घाडिया-तन्मित्राणि । 'घट्टमी निच्च उरि' दीर्घा वयं इत्यर्थः । अकर्णश्रुतेन-अश्रुतेनेत्यर्थः । 'हि (तादि) त्ति' न याणसि तुम हियमाहियं वा इत्यर्थः । भाष्ये 'अम्हे खमणा न गणी' ति, क्षपका वयं न गणयः । 'अल्लगफलाइ वा कुभारिपत्राणि । 'दव्वाहा
For Private And Personal Use Only