________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
33
निशीथचूर्णिपर्याया:
पाडोसिणी। 'सो वि पडिबद्धो' घाइओ। करणीव-करकस्य ग्रीवा । चकियादि-घंचिओ। झंझडिये अदीयमाने रिणे वणिएहि इत्यर्थः । अवंजणजायं-अजातकूर्चम् । असाविए' अश्राविते । 'फासुगाहारं घरांति साधुमिति शेषः। 'साहूण निवेयाविजइ'-पवेयाविजा । 'महव्वयं अइकाइ' उच्चरइ। 'महत्वए सगि कढित्ता' सकृत् । संचिक्खाविजाइ' पडिक्खाविजइ । 'पवजाए अलो'-समत्थो । पिंडाइ कप्पिओ'-भक्तादेशयिता । 'अंबाइएसु फलेसु सुत्तं' आचाम्लं आछणं । सुंठीए गुलो-गुडसुंठिरित्यर्थ: । 'बिहेलयहरितकी' बहेडक हरीतकी । 'सहसरूया'-सहसात्कारराोण । 'विज्जूखायं'-विद्युत्कृतगर्ता । एसकालं पडुच्चा' एप्यत्कालं-भविष्यन्तम् । भाष्ये 'निस्सटुगलधरणं' तैलस्य । 'पढदिइएहिं छडडे' श्रुधापिपासाभ्याम् । कल्लाणयं-चक्रवर्तिभोजनम् । 'जागं करेमी' योग्यं भोजनम् । भाष्ये 'समाहिए' समाधिनिमित्तम् । 'परिकोसो य जायणे' याचने क्लेशः । भाष्ये 'परिछिया' परीक्षा। भाष्ये 'मा तुर' मा त्वगे भव । हिंडिउ बहले काप' बलीबई कोपोती च । भाष्ये 'मज्झे दवे' मेधार्ह द्रव्यम् । 'समाहिकामाण उवहणिउं' ढाकित्वा। भाग्ये-झुसिओ सेवित: । 'झोसिजइ' दीयते। 'नवतगजीणं संवरंति' प्रत्याख्यापयन्ति । विलंगिओ-कृतहस्तादिविनाशः । भाष्ये-'पढमे पगयं सिया बिदएँ-प्रथमे भक्ते कदाचित् द्वितीये पाने। भाष्ये निसानिदेसे' कढि विकड्ढी। भाष्ये :अणुलोमा पाडलोमा दुगं तु उभयसहिया तिगं होइ' अनुलोमप्रतिलोमापसी द्वयं उभयसंयोगे निक्षिप्ते त्रयं स्यात् । भाष्ये 'पुरिसहेसिणि कन्ना रायविइन्ना ण गेण्हेज्जा' पादपोपगतं प्रकटशरीरं सलक्षणं धीक्ष्य पुरुषद्वेषिणी कन्या राजवितीर्णा न गृह्णीतेत्यर्थः । कालासगवेसिओ नाम मोमगल्लो' नाम शैलु। 'खाओ
For Private And Personal Use Only