________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
3४
नि:शेषसिद्धान्तविचार-पर्याये
तिरत्तेणं' प्रहरत्रयेण रात्रेरित्यर्थः । 'बाधीसमाणुपुव्विं' उपसर्गा इति शेष: । बत्तीस घडा' गोठीत्यर्थः । तन्नाईहि-वसादिभिः । 'मिगेनु य' अगीतार्थेषु । साएइ आस्वादयति । 'तस्सोपरि गंडपरसे' गल्ले । सूइमाणभेया-सकुमारभेदा: मेहायुगहण त्ति, मेधायुः । 'प्रमाणप्रमाणेन तिपमाणा' वक्ष्यमाणेनेत्यर्थ: । 'उफोसणाई' अब्भोगी। उक्कइमाइणा' उकुहियाइणा। 'आहारेइ-पंडुरोगाइ संभवे' खउियाइपुढवि आहार पंडुरोगादिकं स्यात् । 'घंटिकरडाइ' कराडिया। पकभाम' भाण्डम् । भाष्ये 'सव्वे वि लोहपाया, तसनिफन्न' पुरुषोहस्य उत्पाद्यमानत्वात् त्रसनिःपन्नत्वं, पक्वभौमेऽपि त्रसनि.पन्न पुरुषेपार्यमाणत्वात् । भाष्ये 'वखुरे य' तुरगमः । दरभुत्ते-ईषदभुक्ते । अवहे पाणिणं ति-अवहंते गृहिणोऽन्यासनग्रहणे प्राणिवधः । दारेण वा' द्वारेण । वई या-बाडी वृति: । 'अट्ठापदं देइ' परमार्थवृत्त्या वैद्यमुपदिशतीत्यर्थः । तस्संदिट्ठो-सामिसंदिट्ठी । 'लवंतीओ' हसन्त्यः । 'उद्दिकवई' पडिक्खइ ततो गृह्णातीत्यर्थः तृतीयादिपु न प्रतीक्षगीयं-जैव ग्राह्यमित्यर्थः । मुहकाणुयाप-मुखकाणिना । 'वियर्ड' प्रकाश: मंडवः । निक्का-कूल्हः । करट:-काकः । धावेवाहियालीए 'भंसुरलाए' धूलहडी । 'गिडुगाइसु दडाइसु । बहुवरपरियाणं' वधूवरगमनम् । 'आसयते' इत्यादि व्याख्यानं 'साइज्जई' इत्यस्य । 'भारवियावडी' भारव्यापृतः । 'वडछल्लिमाई तुवरा' ताहितुवराः स्युः । 'लाउपन्नी/हे' तुंबकैः तृणविशेषैश्च । थामे-स्थाने। 'घाडिएण' मित्तेण । 'तरपन्नं तरणपण्यम् । 'पासाणजलं' पाषाणजलम् । 'संडे वा' उत्तारपाषाणादयः । गारागारिसरिसगाणि' त्ति, यकाभिर्गहं लिप्यते तत्सदृशानि । 'पाडिपहिय' प्रातिपथिकः । तं वेठावेइ-परिभावयति । 'एगाभांगण' एकत्रमीलनेन । 'सगडमादेसेण' शकटादिव्यूहादेशेन । “छिद्रगुडों' द्रव्यगुडः। सुत्तं
For Private And Personal Use Only