SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निशीथचूर्णिपर्यायाः मज्जे' आचाम्लम् | 'अमणुग्गइवाइ' त्ति, पच्चोणीशब्दस्यायं पर्याय: संमुखगमनम । 'सिउ - समोसिओ' पाडोसिउ इत्यर्थः । ' पण्णत्तो' नीरोगीभूत: । ' कण्हवेण्णा' इति वा भीम भीमसेनवत् । 'संकरजडमउडे' ति, भाषार्थऽयं चन्द्र तेन कृतेयं चूर्षिण: । 'अइस' प्ति, सार्थततिकारक: । 'ओहारगसंखडीए' मीलन संखडीए । 'उलंवगपायें' उद्धतिपात्रम् | 'जाला गद्दहो' लूता । 'मंदक्खेणं' लज्जाए । कुलालं कुंडं । दिट्टाभट्टां परिचितः । गंमुणिगाइफला - ग्रामणी - तृणविशेषफ लानि । 'मायरस मुहस्स अवणणं तुंवगगिरस्स । न वा अडाडाप अडुमड़ेग । 'मीराए' चुल्लीए । 'सोया तं करीसखमि मिलिया' श्रोत्राः प्रतिगर्त्ताः तां करीषखड्डां मिलिताः । ' वच्चंतस्स भंगरयणभैया इमे दिया गच्छद्द पंथेण उवउत्तां सालंवां । पएहि चउहि पहि' इत्यादिग्रन्थस्य 'अट्टगचउक्कदुग एकगं च लहुगा य हुंते गुरुगा य' इति भाष्यगाथा पूर्वार्द्धस्य च भावना एभिर्भर्विधेया- 'एवं बितीय दि. पं. उ. सा चतुलताभिर्भङ्गाः षोडश 185 1 505 अट्टगेवि एगंतरा सुद्धा' इति 1 पोडशमध्यात् । द्वितीयाष्टके येवमित्यर्थ: । 'बिश्यतइयपंचमनव| ११७ Ss १२s मेसु एकं संठाण पछित्तं भवइ' | १३७ 5 त्ति, षोडशानां मध्ये द्वितीय5 १४८ S तृतीयपञ्चमनवमेष्वित्यर्थः । 'छद्दिss | १५5ss | सिया' इति, ऊर्ध्वाध: पूर्वादिषु | SSSRES SS S गमनसम्भवात् विदिशिगमनस्याऽसम्भवात् एकपरमाणुत्वात् । 'पच्छाकडो जिओ' पराजित इत्यर्थः । 'वाजोगपउत्तेन' वाग्योगप्रयुक्तेन । 'डिंगरा - पायमूलिया' पाउलाणीत्यर्थः । 'विलंकेण' मांसेन । सोंडोमद्यपायी । वाउलणा - व्यावर्त्तना । 'धिधिक्कओ निछूढा' धिक् धिक् ૩૫ S S | For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy