________________
Shri Mahavir Jain Aradhana Kendra
31
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
कृतः । 'दारुदंडयं पाय उणं' रजोहरणं दारुदण्डयुक्तम् | 'चियत्ताओ' रोचकाः । विसप्पियं' विकोपितम् | 'समिया' कणक्का | 'सुसियप्पपसियं' कणका सुषिता सती अप्रदेशिका जाता । 'विधियं' चिह्नितम् | 'उन्भामगं' पारदारिकम् । भाष्ये 'आणादिरसत्ति' आज्ञादयः रसवृद्धिश्च स्यात् । इत्वराभिषेकेन आचार्यपदे अभिषिक्तः यः स इत्वराभिषेकः कियत् कालं यावत् । 'अज्झवपूरयं' उदरपूरणम् । उग्घाइयं-प्रासुकम् । कुसीलयाण ते तव सत्कवादयितृणाम् असमाणोअसमीपस्थ: । अभिओएज-मंताहिट्टियं करेज | 'कथं काऊण जलेनेति शेषः । भाष्ये 'अम्नट्टबणट्ट जुन्ना' अन्याया: स्थापनार्थे जीर्णा । पञ्चदशं. देशे पर्यन्तगाथाया अर्थो भावा सुतेन कृता चूणिः । पतः रविकिरणनाम भाः, अकचटतपयसा इति वगैः सप्तमवर्गान्ताझरो 'वा' इति नाम गृह्यते । पंचसयभोइ अगिणी' भो-भार्या । सप्तधारा नाम तीर्थ । भाष्ये 'पुच्छअच्छीणि' मर्दय । निकाएहनिकाचयति । 'दलियं' ति, शिष्यलक्षणं द्रव्यम् । 'सुहदुक्खीवसंपन्नो' अस्मिन् ग्रामादौ सुखेन दुःखेन वा स्थास्यामः इति यो वदति । फेणओ-झावकः । मग्गोव संपन्नो' मार्ग यावत् सुखदुःखयुक्तः भवदुभि: सह यास्यामः | 'गुरुसज्झिलए सज्यंतिए य' इत्यादिगाथा - व्याख्या- गुरुसज्झिलओ-पितृव्यः सज्यंतिओ खाता, गुरुगुरु-पितामहः गुरुस्स नत्तू - पोत्रक: । 'माउमाया' इत्यादौ मातुः सत्का माता, पिता, वाता, भगिनीत्यर्थः । वंडगो-भागः । 'आयरियं अभिधार' चित् कृत्वेत्यर्थः । 'खलुगो' - संखांडओ । गुलिगमा ईहि-गुटिकादिभिः । 'पत्थ छत्तीसुत्तरसयदिवसे पारंचियं पावर' त्ति । तथाहि सत्तदिणे पंचल, ततः पश्चगुरु, दशलघु, दशगुरु, लघुपञ्चदश, गुरुविंशति, लघुविशति, गुरुपञ्चविंशति, लघुपञ्चविंशति, गुरु, लघुमासु, गुरुमासु,
"
For Private And Personal Use Only