________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
३७
निशीथचूर्णिपर्याया:
चउलहु. चउगुरु, छलहु, छग्गुरु ततः चउगुरुओ, छलहछेओ, छग्गुरूछेओ एतेषु एकोनविंशतिपदेषु प्रत्येकं सप्त सप्न दिनानि. ततः त्रयस्त्रिंशदुत्तरं शतं, मूलाऽनवस्थाप्यपारश्चितानां च एकैकं दिनं ततः षट्त्रिंशदुत्तर शतं ज तमित्यर्थः । पिन्नाओ-खलः । 'अणागओमासियसुत्तत्थेण' अनागत आमकालाश्रितसूत्रार्थेन सूत्रस्य तत्कालप्राक्तनचात् । मोडाणि-ककारगाणि । भाष्ये 'समणि सत्तट्ट' सप्तमं प्रायश्चित्तम् टमं चेत्यर्थः। दुपुयं-चलम् । कुरिटो-मुंडहस्तः । बाहुसीसं-स्कन्धः । कलाईण-कलाचिकाभि: । सोस्थियागारी-स्वस्तिकाकारः। माष्ये 'तिन्नि कसिणे जहन्ने' इत्यादिगाथायां जघन्येन कल्पा: त्रयः, मध्यमाः पञ्च, सप्त पुन: उत्कृष्टा इत्यथः । बोसट्टणं ति । टकार पाठः । 'पढमदोचंगाई' प्रथमशालनकानि । वाहतेणव्याधा: चाराश्च । 'सपडिग्गहमायाए' सुप्रतिग्रहकमात्रया । 'अगणिकाइयाणि' दड्ढाणि । 'वग्धापियवासे' अतिवृष्टिः । 'अयोगडो' अविशेषितः । 'दढसाहिएण' दृढसौहृदेन। वाताहरा(डा)-आगन्तुकाः। बहिफांडा-बहुभक्षकाः। परिमंथिय(पदसंधियं)-शीतलीकृतम् । दीविगा-आहारविशेषः । डिंडका-उत्तका: । 'लंबेऊगुत्तविहिं' उक्तविधिम् । उझिमिया-परिसाटिः । नायमाइणा-ज्ञाताधर्मकथादिना । एक्का निसेजा-आसनम् । उवाइणविइ-लङ्घयांत 'कप्पे वा उझियं ति, वस्त्रे । पंच उस्सासकालियं-नमस्कारपदपञ्चकं चिन्तयतीत्यर्थः । 'मासी त्ति सकुंता-पक्षिविशेषः । 'ओमे न पुच्छह' लघुः । पालकुंचइ-अन्यथा कथयति । 'अदिनाए गारस्थिगभासाए' अगारभाषया तीर्थकृभिरदत्तयापि । 'वर्ल्ड वारं खुजा अंबिलिया' इत्यादि असम्बद्धवचनानि, न किञ्चित् सिद्धान्तमध्ये इत्यर्थः । मासथंबो-माषस्तम्बः । 'सतसट्टि चुण्णियाओय' चूर्षिणता इत्यर्थः ।
For Private And Personal Use Only