________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार - पर्याये
तीसाए तिहीहिं' अत्र तिथिशब्देन वारा अभिप्रेतः । 'तीसं तिही' बारा । वसतुला इति, बलिवईतुल्याः । 'मूलुत्तरागाहे' त्यत्र 'मूलुत्तर तह चेव य आलोयण नवरि विगडिए इमं तु' चूर्पिण अनुसारेणायं पाठ: सम्भाव्यते । छुडकिकंटक - रिंगीणीकण्टकम् | 'इसिया कंडकं' सरवन्निसरः । भाष्ये - 'सो हेऊ अत्ती जेणालियं बूया' इति, आप्तां येन अलीकं न वदेत् । सई नाम विशिष्टा शस्य समृद्धि: । तिचउपणअट्ठमबग्गे तिपणगतितिगक्खरा व ते तेसिं' इति, तृतीयः चवर्ग:, चतुर्थ: टवर्गः, पञ्चमः तवर्गः, अष्टमः शषसहेति एतेषु यथासङ्ख्यं तृतीयपञ्चमतृतीयतृतीयाक्षराणि गृह्यन्ते जणदसरूपाणि, पतानि व 'तिदुसरजुपहिं' ति, तृतीयस्वर इकारः, द्वितीयस्वर आकार:, आभ्यां युतानि क्रियन्ते । ततो जिणदास इति नामायातम् ।
। इति निशीथपर्यायाः समाप्ताः ।
कल्पपर्याया यथा- - निर्न (र्ण) य इत्यर्थः पतत् विभाषा इत्येतस्य पर्यायः । अथवाऽस्मिन्नेव गच्छाधिवासे । अस्मिन् कल्पाध्ययनवेदिनि । तं एगविहमेव भण्णा न वि इति आदौ पृच्छतां [ता] नवीति प्रतिषेधः । कुचिकरस तत्कथायामित्यर्थः । वयांगयं वचोगतम् 'साहुणो वि पवचंति' ति । मंसाया मांसादा इत्यर्थः । आओदेसस्स आहोश्विदित्यर्थः । कप्पोसियं-लौकिकं शास्त्रम् । मायारपहिं - इन्द्रजालिकैः । उत्तरायणाणं तणगाणि सत्कानि । शुक्तं तीमनं । अणिचिहूंअनुपार्जितम् | उंडीया - मुद्रा 'नवविश्ववहारेणं' ति व्याख्या-गिम्हां लुक्खो कालो | साहारणी हेमन्ती । वासारत्तो निद्धां । गिम्हे तिविही तवो जहण्णा चउत्थं, मज्झिमो छटुं, उक्कांसो अट्टमं | हेमंते वि जहण्णमज्झिमुकोसे छट्टट्टमदसमाई । वासारते वि जहणमज्झिमुकोसे
2
For Private And Personal Use Only