________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
कल्प-पर्यायाः
अट्टमदसमबारसमाई । इइ नवविहो ववहारो। सुयववहारो वा नवविहो-गुरुओ गुरुतरो अहागुरु, लहुगो लहुतरो, अहालहु, लहुसो लहुसतरो अहालहुसो । लओ-संकुञ्चिताङ्गोपाङ्गः । किणु हु-कि इत्यर्थः। भाष्ये 'तारदरे' त्यत्र अलङ्कारे । भाष्ये 'आवायं पुरिसेयर त्ति । नपुंसकः। भाष्ये 'महजणणाए'त्ति, महाजनः बहवःसाधवः यान्तीत्यर्थः । उंडियाए चेव-मुद्रिकव लेखः । लहुं च उस्मारेइ-परावर्त्तयति। अस्थिचर्मशिलापृष्ठं वृद्धा-इयं वृद्धा अस्थिचर्मणो: शिलापृष्ठमिव । निद्देसदोसी-परपवित्तिदोसी । तोखाइ-तर्हि । ओहारपणं परमनंसाधारणम् । संजूहो-ग्रन्थरचना । न मंदक्खं करेइ लजाम् । ओग्गाहणपाउ-यत्र तज्जलमानीयते । जाव न ताव उगाहइ-नायाति । तो
ओगाहाप वि-आयातायामपि गच्छति । अव्वकालियलेवो-अक्किालिकः । सद्रवनिक्षेपपरिहारं इच्छन्तो-सद्रवं-सा तस्य भूमौ निक्षेपो न कार्य: । 'परिखुत्थए त्ति काउं' जुन्नमिति कृत्वा । अतिछडाणं- अत्रिछटितानाम् । भिगूहि राईहिं अमिओ-बहुः । भाष्ये 'छारेण अक्कमित्ताणं' ति । रक्षा उपरि दीयते जीवपातनिषेधाय । भाष्ये 'ओमस्थियस्स भाणस्स काउं चीरं उवरि' इत्यादी अधोमुखस्य भाजनस्य उपरि वस्त्रं दत्वा वनोपरि कर्पासतूलं दत्त्वा ततो लेपपुट्टलिका क्रियते । 'अलिंपिऊण भाणं' ति लेपपुट्टलिकया रसं भरन्त्या लिप्यते, पाषाणेन च वेलाद्वयं यं वा घlते, 'अनोई अंकमि उ' उत्सङ्गे 'रएउं अभत्तट्ठी' लेपयित्वा जलं गृह्यते । 'अम्भत्तट्टियाण दाउं अन्नेसिं या' इति लेपितम् अन्येषां समर्पयित्वा मात्मना हिण्डति । उविष्टसाधोरभावे अरइयं-अलेपितं गृहीत्वा हिण्डति । संजमभूइनिमित्त-व्रतस्फातिनिमित्तम्। छाणिय छारोछाणाणां छारो चीरेण बंधिऊणं ततो उण्हे तापे उर्सनादि विधीयते ।
For Private And Personal Use Only