________________
Shri Mahavir Jain Aradhana Kendra
Yo
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
'पत्ताबंधं अबंधगं कुजा' तिसुणहाइणा गंडीप कड्ढीयाए जेण पत्तं सरिसं चैव जाइ तेण वज्जणिजा गंडी । अट्टगहेउं लेवाडिगं तु-लेपाधिकं तूलादिकम् अट्टकार्थे कुनीयम् । वासासारखट्टा-वृष्ट्या - रिक्षार्थी साणक (व) रक्षार्थं च 'जुत्तिलेवो' कट्टकुट्टने । खंजणवा सगडे | चिरं आयारग्गपिडेसणाए- पूर्व आचारपिण्डेपणा: पठ्यमाना आसीरन् इयाणिं दसालियपिंडेसणाओं पठ्यन्ते । उक्कट्टकरणं अनंसेणं- कुट्टितेन । दिखाओ - रेखा: । मालवतेणा-मनुष्यापहारिणः । संनिरे शाकपत्रे । केसिं चि नत्थि तीए महनिज्जुत्तीय- शय्यासूत्रं नास्ती - त्यर्थः । उड्डुंग - घटा । आपस - प्राघूर्णका: । निक्कयणं प्रसवनम् । 'विहार पावर अन्नं' विहाइ मार्गे । 'इति च नीय' त्ति, निजकाः । 'संसत्तंमिय छक्क' इत्याद्युत्तरार्द्धस्य व्याख्यामग्रेतनगाथया करिष्यति भाष्ये 'आउजितो परिक हेइ' उपकरणे उपयोगं कुर्व्वन् । भाष्ये 'अच्छुलुढे जलणे' अतिरूढे । भाष्ये 'भय सेवणार, घाउ' त्ति, भज थिंग् सेवायां धातुः । वीराणं पि नाढाइ-दाद्रियते । आणकखेयव्वाउपरि भावनीयाः । अधिकूडत्तेहि अविकुट्टभिः । पाककृत्तणंअग्रेसरत्वम् । मंदक्खेणं- लज्जया । ततं विततं च-ततं ताणओ. विततं बाणउ । उफोसेज - रोमाणि कुर्यात् । चडुओ पत्रडिका । अलेत्रिया मात्रकम् । नामऽऽड्ढयं-वाचक इति नाम्ना आढयं पुस्सालं वनप्रायमैतत् चिन्त्य एतत् । संभाइजेज्जा न पहुच्चेजा ताहे निजरावेइलोको ददातीत्यर्थः । उक्केलयं ऊहियम् । अबिलबीयाणि - अबिलस्य कारणानि ढुंढणकणादीनि । 'भद्रबाहोरपीति' भद्रबाहुसम्बन्धी सूत्रा
1
योग: । नामनिष्पन्न निक्षेपोपोद्घातेऽभिहितं पञ्चककल्पे इत्यर्थः । उस्सारकपिओ- -यस्य उत्क्रमेण छेदशास्त्रभावाः कथ्यन्ते । भाष्ये 'तुरियं वाइज्जते नेव चिरं जोगजुंजिया हुंति' त्ति, त्वरिते वाच्य
For Private And Personal Use Only