________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
कल्प-पर्याया:
माने नैव योगतपः प्रयुक्तं स्यात् , महाशब्दश्च लब्धः, कि पश्चात् पठितेन । दवमिओ सांवग्गो-द्रव्ये मृगः संविग्न उच्यते । पारण. बाउवेइ-पठति । गरुडपश्खियं-पंगुरणविशेषः । नंदीए कढियाएनमस्कार । 'नया वि ते सावहिप हे' तेषानुपधि न प्रत्युपेक्षते । 'भूयावायं न आनेण' ति. भूयावादो-दृष्टिवाद: । भाष्ये 'गुरुमाइणं बाउण्ह' ति, सूरिवृषभभिक्षुचलकानान् । भाष्ये 'सुत्तं बिल' त्ति, सुत्तं तकार । 'आमे ताले तहा पलंबे थ' त्ति, तालं अअप्रलम्ब पलंबे मूलप्रलम्बन् । मी मग्गा सात्री दोणि उच्छिन्न: । घाडिय स्स-मित्रस्य । गवसणे-गृहे । साही-गृहपक्तिः । भाईए-भार्यायाः । मंडी-गन्त्री। दाढोरुबट्टाह-दात्रीभिः । आसियाइजइ-अपहियते । अगि सारे-यत्र स्वतो ज्वलत्यग्निः निजामेण पडइ-निघातेन । अक्खेवपाह-हस्तपादनिक्षेपैः । संचिखऽत्तगवेसए' त्ति-संचिक्खसहेत । भाष्ये अगत्र उकयएक्कग चे त्यादिगाथार्थो-अढगच उक्कादयो मिलिता: पञ्चवश षोडशस्तु प्रथमो ज्ञेयः । प्रथमाहिताः शेषा: त्रयो ज्ञेया: प्रथमस्तु शुद्ध: । 'भंगपमाणायामो' इत्यादिगाथायां भागप्रमाणमङ्कगणनातः कार्य, ततो भूमौ अनिक्षेप: गुरुः लघु. रिति न्यायेन तत: आरओ-पश्चानुपूा द्विगुणः प्रस्तारे निक्षेपः कार्यः इत्यर्थ: । पयसमदुगमऽभासो' इतिगाथायामप्युक्तः । कुवणओ-लगुडः । भाष्ये 'परेण बलसाहिए' बलात्कारेण आहृते । पच्चांगराको प्रत्युत अपकारकर्ता। गंडी-गंठमाला। 'इयरथ य निद्दओ सुद्धे' सुद्धे इत्यस्य छूढे पर्याय: । भाष्ये 'पवायसरडूय' त्ति प्रम्लानं अवद्धास्थिकं चेत्यर्थः । पलिउखायति-अग्निना दग्ध्वा । आदुक्कियं-छिन्नम् । सुत्तआसुरिमाईहि' त्ति, जुत्तं खायं । आसुरीराजिका । 'भरतर्षभवदिदमपदिष्टं' इति । यथा भारते भरतर्षभ इति
For Private And Personal Use Only