________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये
पदं स्थाने स्थाने प्रयोजनाभावादपि प्रयुज्यते तथात्रापि राग इति, रागद्वेषयां: संतुलितत्वात् । गाजूइंगयाणं चाहं । 'सुंडओ' सुंडा-सुरा ऐयमस्यास्तीति सौंडिकः । विलंका-सालनकम् । चिभिडवन्निया-- काचरीचनकाश्च । खारियगाइणि-लवणकरीराणि । 'पंचगव्वं वा दिनं' ति, मूत्रछगणदुग्धद्धिघुनानि । सीसई वेव-कथ्यते । उठवेना तं पएसं । शेषादिना शल्यस्थानं ज्ञात्वा । अत्थेण न कप्पा भाष्येण । सुद्धझवप्पूरो द्रवः । तस्स सुद्धस्स अज्झवपूरयं गेण्हइ-केवलोदनस्य न्यूनपूरकम् । असइसग्गामे मिश्रोपस्कृतस्य । आलि संदया-चवला । हरीयगा-मुदगा: । हंसाहाप तेनाहई। भाष्ये 'अणुवासर' अनुपासकः। भाष्ये 'हवइ जओ' प्रयत्नपरः। तित्थस्स-पढमगणहरस्स । अतिनियं-अनियन्त्रितम् । परंगियओ चेडरूवी-प्रचक्रमणशक्तियुक्तः । निउयंइछइ निजोक: । पासाणेहिं जहा बारवईपन-वर्णधातुपाषाणैः । 'जइ तित्थयरो रूववं' ति, जइ-किं इत्यर्थः । आरं दुगुणेणं-संसारं रागद्वेषाभ्यां, पारं एगगुणेणं-मोक्ष संयमेन । 'आयरित्ताऽभविए भयणा' अभाविनि । 'कहयइ यऽभासियाणवि' अकारो ज्ञेयः । 'होइ जओ' परिचयः । वासावजविहारी-वर्षावर्ज विहरतीति । 'हाणाइसमोसरणे' इत्यादिगाथायां अटृत्ति आचार्योऽन्यं साधु 'अढे लोए परजुन्ने' इत्यादि कूटं सूत्रं पठन्तं श्रुत्वा प्रेरितवान् 'अट्टे लोए' इति पाठं भण इत्यर्थः । सिरपरिरयाय-शिरोतिः। इंदियजोम्गायरिओ-इन्द्रियसमाधिशिक्षाचार्यः । 'पुब्बि निसि निगमेनु' इत्यादिगाथायां पुचि गृहवासे विसहिंसु-विसाढवन्त: 'घोरे य संगाम' ये च संग्रामे प्रविष्टवन्तस्तेऽपि सहन्ते इति शेषः । भांगजढे-निर्जने। द्वारकोष्ठाभ्यां बांहभूतो देशः अलिन्दकः । तणुसायि-अल्पशायी। रोमं चुम्भेय-उद्वेग: । 'खामे अगणी उ केवलं' ति, अगणिनं-अना
For Private And Personal Use Only