________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्प- पर्यायाः
Acharya Shri Kailassagarsuri Gynam Mandir
४३
1
चार्यम् | मज्जाररसियं-प्रथमं वृहत् ततो लघु । 'उवसंपर्यं च गिहिसु' गृहिy उपसम्पत्-वसतिग्रहणलक्षणा । उच्यते तदवस्थमेवेति, मम वचनमिति शेषः । स्वविषये शक्त्यपरिज्ञानात्, पूर्वपक्षवादिन इति शेषः । 'संविग्गा तिण्हट्ट' त्ति वक्ष्यमाणायाः आयपरोभयगाथायाः पश्चाद्धेऽवयवे संस्पर्शः । निक्खुरो निक्किट्टो मोहेण य मुज्झइत्ति वाक्यशेषः । अस्यार्थो उम्मग्गदेसणेत्यादिद्वारगाथांपात्ते पदे अयमध्याहारः कार्यः । केषु मुह्यते ? इत्याह-ज्ञानान्तरादिषु । संपिणंप्रावरणम् । कार्य दीहा मत्ता लक्खणगाहा इति अग्गहइ ति ह्रस्वमपि अग्गहई ति दीर्घमात्रया व्याख्यातमनेन प्राकृतलक्षणेनेत्यर्थः । 'पूइयं कप्पर छट्टे' भक्तवत् अस्य व्याख्या द्रष्टव्या इति शेषः । 'शरदादिर्भवत' इति शरत्-मार्गशीर्षादिरिति भगवत्याम् । 'विसं गरी वा दिज्जइ' विषं स्वाभाविकं गरः सांयोगिकः । 'हरियपत्ती' भिन्नं पदम् । पिकछायं पनं - आपांडुरम् । 'सत्तवइयं पलावमित्तं भव' शिप्रा येन सार्द्धं सप्तपदान्यपि गच्छति, तेन सह मित्रत्वं कुरुते एतदसत्यं जातमित्यर्थः । ' वइयंऽणाए गए दिवसे' व्ययितं अनया | भाष्ये 'धम्मेण उ पडिवज्जइ' धर्मध्यानेन प्रतिपद्यते, पच्छा इयरेसु वि झाणेसु । 'अन्नेसु विवतोऽतीयनयं बुच्चई पप्प' अतीतनयं प्राप्य । 'तुमतुमा य कलहे य' त्ति, त्वं त्वमिति कृत्वा रदन्ति 'वक्करय' भाटकेन दत्ता । विकएण-विक्रीणीते । 'पडिच्छाहिगरण तेणे' त्ति, पडिच्छा-प्रतीक्षणं कार्य यतीनाम् । 'तबसोसिय उठवाया' इत्यादी उब्वाया- श्रान्ता: 'खुलु लुक्खाहार दुब्बला' खिल-क्षेत्ररूशाहारकुशा । अप्पाइया - आप्यायिताः । 'विंटियउक्खेवणया' ओहिकासु - ऊर्ध्वकृतासु । नो ओस्सप्पिणि नो उसप्पिणिकालो महाविदेहे उत्थपलिभागश्च तत्र समसूसमलक्षणः । वेओ तिधिहो वि
1
1
T
चउ
For Private And Personal Use Only