________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
४४
निःशेषसिद्धान्तविचार-पर्याये
पडिवजमाणए इत्यत्र छेदः । पुवपडिबन्ने । अवेओ वि इति छेदः । अविक्कितो हिंडइ-अवक्रयन् । जया उवग्गाणि-निकटीभूता न । 'सुहुमकाइया' एक पुष्पाणि । 'तिगमाईया गच्छा' इत्यादी ज्यादयो गच्छा: पुण्डरीकस्य आसीरन् । 'संखुन्ना जेणंता' इति, संक्षुण्णानि मिलितानि अन्त्राणि येन । 'अदागं पंच्छह' त्ति पुतलक्षणं गृहस्था भणन्तीति । उभजी विजउ काथिली एकार्थाः । विहीबपुर-अस्तमने । ओवियभोजन-संसट्ठें। पिह सोयाणि-पृथक्शाचानि । पिउडझं । 'सेसएसुं च'त्ति । घए महुंमि मंसे ये अवयवाः । घयघट्टीतापितघृतकिट्टम् । सूमालिय-साण्ही । खो नु-वितर्के । मुडुयरेवृहदुदरः बहुभक्षको वा 'पडिणीए न ते जिणे' न ते साधुं जयन्ति। सजणं-मष्टीकरणन् । 'जत्थ साहुनिस्सा नत्थि' निश्रा-यथा-अयं प्रदेशो गुरूपविशनार्थमित्यादि । पिटंततंतूहि-अपानतन्तुभि: । फासुण विजिओ-प्रासुकेन पायित: । सत्थुनिमित्तं-शास्तृनिमित्तम् । जीयमणुयत्ती जीतं-आचरितम् । भाष्ये 'सी पुरिसा तं वनं' तां वा पंक्ति अन्यां वा । निव्वेसगवुद्धीए-निःसारणबुध्या । बद्धपलालिओ-बहुभाषकः । अत्थबोहो-आगमार्थमूर्खः । अह हिरिया नामंत ओ-हया नमन् 'पनत्ते समाणे' प्रगुणीभूते सति । वाहिज्जंति कंटगमद्दावणं धूलिझाडावणं । भइए भणिया वृत्ति: । असइवेकणा कणिका । गिलाणनिमित्तं तो सनं-संकेतम् । लोगप्पायणं-लागप्रत्यायनम् । 'रोगविहि' त्ति, रोगविधिं वाचयन् । केवडिए-रूपकात् । भाष्ये 'सूयगा वा हेरिका वा भवेयुः । अंतरपल्ली-पर्यन्तपाटकः । वसभगामा-मुख्यग्राम:, पडिवसभा-आसन्नवतिलघुग्रामा: । भाष्ये 'पच्चंगिरो' सलोद्रचोरः । भाध्ये 'णतनिमंतण' त्ति, नंतं वस्त्रम् । दुक्खणओ-व्याकुलः । सो य अंतोलित्तो मात्रकः। जमलमाइसरिसी-पुत्रयुगलमातृसदृशी। छु,
For Private And Personal Use Only