SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir कल्प-पर्यायाः कमढए भागसुद्धम् । भाप्ये 'पुलएज' प्रलोकयेत् । सामत्थं करेपर्यालचियति । परिवच्छेइ-उपधि प्रगुणीकगति । भाष्ये 'पालंक लहसांगा मुगक.यं च' हाने, पालंक फलविशेषः, लट्टा प्रसिद्धा यच्च मुद्गकृतं । एतानि गोरसोनिमश्राणि संसज्यन्ते : भाष्ये 'अविहार्ड' असमर्थ मिहान् । सददलपोइयाओ-त्रासिता: । तण्णगाई-वत्साम् । सज्जति वाहिओ-बन्ध्या: । 'तलपन्नावर' त्ति, चप्पुडियाकालेण पन्नविया चहारिया भण्यते । भाष्ये 'कस्सइ विराहणा' कूर(ल)वालक्रस्येव । दुग्नए. अभेउ वा यउ कोससंनिधानेपि 'सगडालिमणो' थूलभद्रस्य मनः धीमान । 'तह वीओ कि न रुभिंसु' कूर(ल)वालकः इति गाथार्थ: । 'सइकाल' त्ति, भिक्षाकालः। आवायभदओ-आगन्तुकान् प्रति भद्रकः । भाष्ये 'सेणाणुमाणेण' स्वेन अनुमानेन । अवेयवच्चाण-अपगतवाच्यानाम । सभावओ उच्चो-थलो । खंडिओ छिडिओ। खुड्डियाओं रयेण ठायति, अर्वाग् दिशि । 'आवण रच्छगिहे वा' इत्यादिगाथाया: 'सव्वेसु वि चउगुरुगा' इत्यादिगाथायाश्च स्थापनेयं-यथा-अर्थो यथा-सव्वेसु वि चउगुरुगं अविसेसियं । आपण रथ्या. त्रिक. शून्य. उद्या. | अहवा भिक्खुणिमाईण इमा सोही०० ०० ०० ०० ६भि | भिक्खुणीए एपसु ठाणेसु चउही ही ही ही गुरुगं तवकालविसेसियं । छलह०० ०० ०० ०० दी।ग | ए ठाइ । गणावच्छेदणीप गुरुप ६ ६ ६ ६ ठाई । पवित्तिणीए छठाई ०० ०० ०० ०० छ। प्र इत्यर्थः । 'मुहदत वासि' त्ति, ही ही ही ही विशिष्टो दन्तच्छदः । दिस्सदृष्ट्वा । 'होणे' इति, अस्माकमभूवनीदशा: इति काश्चित चिन्तयन्ति । 'छिन्नाइवाहिराणं' छिन्न आदिर्यासां ता: छिन्नाइया वेश्याः । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy