________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये
भाष्ये-दोच्च-दौत्यम् । पत्थारा-कटः । भाष्ये 'ढति वंगुरिं' ति, पिधीयमाने उद्घाट्यमाने च । भाष्ये 'अन्नतूहेण' अन्यतीर्थेन । भाग्ये-दव्यकरण-शून्यक्रिया । कजं पडिप्पहइ-तित्रभवति-साधयतीत्यर्थ: । 'मा उहुंचएऊ घटा जत्थ गं' गाहा न दृश्यते । उदए पडिजा गर्तायाम् । जूवओ नाम पीडं विट । इंदकुमारियाहि-पादुकाभिः । खद्धपेत्तिए-वृहल्लिगे। तिविहपरिग्गहिए तइयादि पूर्ववदिति । अर्था यथा 'चउगुरुगे' त्यादिगाधाक्ततृतीयपदात् षड्गुरुकलक्षणादारभ्येत्यर्थः । उकसे वि पूर्ववन्, अर्थो यथा-अपरिगृहीते ६६६। छेदाः, परिगृहीते तु 'तवछेओ लहु' इत्यादिगाथोक्ततृतीयपदात् षड्ल घुछेदलक्षणादारभ्येत्यर्थः । भाष्ये-दारठा-दौवारिकाः । भाष्ये-पत्थारी-कटमईनम्। जीवियदोच्चा-जीवितभयात् । सो अणुप्पेहेइ-चित्तमध्ये परावर्त्तयति । अब्भा वासे वि अल्पवर्षे । उवगाणंसमीपागतानामस्माकम् । अवतासेन्जा-आश्लिष्यते। 'थेराइतिए अहया पंचग पण्णरस मासलहुओ य' इत्यादिगाथायाः स्थापनात अर्थो ज्ञेयः । यथा-छेओ मज्झत्थाहतु-मध्यवय आभरणप्रियादिपु छेदः पञ्चकादिविशेषितो ज्ञेयः । काथिके तरुणविशेषिते चतुर्लघु छेदसहितमिति
मध्यव० | आभ०] कंद० काथि० | गाथार्थः । चउत्थपयं तु वि. थे। छे ५/छे ५/छे ५/छे १५ दिन्नं-अनुशातम् । पुमंसमम छे १५ छे १५ छे १५ छे .स्सिया जे उ पुरुषाश्रिताः। त छे छे छे छे ५/ कियकरणे' करणं-सजामः । असामाणिओ-अप्रत्यासन्नः । नियं--अत्यर्थम् । गुम्मासेडियगवल्लिविशेषः । सेजायरचुंणिया-पुत्री । रिठा--मंकेत: । ममसल्ली-- भार्या । आयठिया-संयमस्थिताः । सामाणिए भोयए-सन्निहिते । पडिणीयं च न पडिदेजा न प्रतिनीतं च न प्रतिदद्यात् । अवेसिप
For Private And Personal Use Only