________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
कल्प-पर्याया:
अगलाए । उछुद्धाणि-प्रचुराणि । जहा कठस्स कथानकम् । पारसु विचञ्चिगा-विगिचिया वाओ । करमात्तीए गुरुचक्खडिया । खयकाई खंपओ । मिगपच्चयनिमित्तं-मूर्खप्रत्ययाय । वियडखोलाणि-धात्रीप्रभृतिछल्लयः। कडपालए वा-गृहरक्षकान् । भाष्ये-सनुदाणं-भिक्षाटनम् । कप्पासकाउ-फर्तयितुम् । भाष्ये-भिंगारेण न दिन्ना-भृङ्गारेण जलाञ्जलिपूर्वमित्यर्थ: । अरिठा-मर्यादा। आसियावेह-आस्वादयति। घंटिक्करेषु-बाटकेषु । तेहि हुँ कज्जं भाजनैः । छेप्पी-पुछडी। नीलीरागखसद्माख्यानं, यथा-नीलीखरण्टित: शृगालः खसद्मनामाहमिति वदति, ततो नादं कुर्वन् ज्ञातः शृगालः इति विनाशितश्वेत्यर्थ: । दव्वारिया-नामण-धोवणाइ-नमनधावनयोग्यद्रव्याणि । एयं अणागउमासियं भणियं अनागताऽवश्रितं भणितं संपइकथानकमित्यर्थः । अजाविओ-आशित: । भाष्ये 'नंग्गलिपासपणं' मूलादौ वेष्टनं कृत्वा । भाष्ये कांव जंतयं पुवं' ति। कोपः, ततो यन्त्रे मां पूर्व निक्षिप सूरियच: । 'बंध चिरिक' त्ति बद्धः-शोणेन उत्रेडितः । प्रथमोद्देशकम्य समाप्ता: । द्वितीयस्य तु-ना पंचकमित्यर्थ: । दस ना-पंचदस इत्यर्थः । अथिरेसु थ-विंशतिरित्यर्थ: । 'उस्सग्गेण निसिद्धा' गाहा इयं इत: स्थानान्नवमी झया। भाष्ये 'तेणऽपियर
खणट्ठा' अप्रीतिरक्षणाय । भाष्ये-'अवेइय हि एव' इत्यत्र 'अवेइय' त्ति अज्ञातपर्याय:। 'अब्बोगडो उ भणिओ' अव्याकृतोऽविशेषित इत्यर्थः । 'कास अगीयस्थ सुत्तं तु' कस्येत्यर्थः । निग्रोलियं च पल्लं-रिक्तीकृतम् । अस्साए चउलहू प्रद्वेषे । किं पुण जा अतोया' प्रचुरशीतलादकरहिताः । सएऊपसु-प्रातिवेशिकेषु । पुवलगं सोट्टावियं पाडिजइ' सोट्टावियं-उपरि स्थितं शुष्ककाष्ठम् । फेल्लो जाओ दरिद्रः । परिसाइणियावलिः । भुत्तसेसं पडिणीयं-प्रत्यानी
For Private And Personal Use Only