SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये तम् । विट्टला जात्या दश विशोपका: । भाष्ये 'वणिए घडा वए वेव' इत्यत्र घडावए गोष्ठयाम् । भाष्ये-किलिबोऽहवायं-क्लीबोऽपवायं । भाष्ये-'कडीवलुग्गे' कट्यां वातः प्रविशति । 'सीयाइ ज ।' साथेरि पूजा । 'जते रसो गुलो वा' यन्त्रारम्भे रसं गुडं वा ददाति । ते चक्रमितेलु वा जंतू'-चाक्रिकेषु तैलं । समान्ताः कल्पद्वितीयोद्देशकस्य । तृतीयस्य यथा-भाष्ये 'घोडेहि व धुत्ते ६ व' घोडै:-चाटैः । भाष्ये-'सेन्जायर मामाए पउिकुट्ट देसिए पुच्छा' एषां पृच्छा कार्या । 'बट्टाखुरे संका' हये । दोच्चा जाया भयम् । भाष्येकरोत्या इत्यक्षरे: वृत्तं सूचितम् अत्रेतनं, करोत्यादौ तावत्सघृणहृदय इत्यादिकम् । पाओ उ समाउको-समार्दवः । भाष्ये 'हिच्छसे जति न ते उ दुर' अथेच्छसि यान्ति न ते दूरम् 'सांखोभिया से हऽवरे वयंति' तै: संक्षोभिता अपरे यान्ति । डिडिया वाया अग्नाचार्या: एकार्थाः । भाष्ये-कसिणा दुया दो-चतुर्गु व इत्यर्थः। भाष्ये-'भाणप्पमाणगहेणे-भाजनप्रमाणे गेलनऽभुज' अभाजने । भाप्ये दोस? पि हु' भृतमित्यर्थः । भाष्ये 'पूग-लसिगा पूयं रसिका च'। भाष्ये 'बज्झए तेहिं' पट्टकैः अरुगं-अरईयओ-निच्चाला-नित्याः । घदे धिगहो-वदेत् धिम् अहो इत्यर्थः । भाष्ये-'असई अणंतगस्सपणवण्णुत्तिन्निगा व न उ गिण्हे' । पञ्चवर्णादिकं न ग्राह्यमित्यर्थः । भाष्ये-जा उ विहिम्मिया सई सवश्चयामेइ' सापायाता 'मधुमुहे जणे' मिष्टभाषिणि । 'अणागए चेव सइकाले' भिक्षाकाले । 'वाणओं उ पराजिओ' इत्यादौ व्रणित: पराजित इत्यादि नेयम् । उज्झतु चीरे' इत्यादो मुश्च चीराणि इत्युक्ते 'उच्छरिया नडी'-आच्छादिता नटी 'दीसह कुप्पासगाइहि' कञ्चुगादिभिः । 'जा थणं पियई' यावत् स्तनं पिबति बालकः । 'केसि-सच्चईणं' ति । केशि: शुक्रसमन्वि For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy