________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्प - पर्याया:
Acharya Shri Kailassagarsuri Gynam Mandir
૪૯
तकेशेभ्यः समुत्पन्नः । 'नालबद्ध किढफासुं' स्वकृतेन प्रासुकेन च । अवधणिओ - मुक्तस्तन: । 'विश्यपप न गेण्हेज्जा' विउग्गहणंतकं । असईप वत्धस्स | वाहाडिया - गर्भवती । उयह पश्यत । वइयं नीयं व हसियं वा तं नीतं वा हसितं वा । पयारो-उपधिः । भाष्ये 'समणस्स वि पंचगं भंडं' पञ्चभिः दीणारैर्जघन्यतः श्रमणस्य भाण्डमुपकरणं स्यात् । भाग्ये 'दुओर ओले व गेलुनं' उदरवृद्धिः ग्लानिश्च । 'कारणिग पंच रत्ता सम्बेसि मलगाईणं' कारणात् पञ्चरात्रं यावत् मलुगादीनां ग्रहणं वर्षाकाले मध्येऽपि । 'चारणवारे वणीणं' ति । चारणसङ्घाते । 'असद्दहंतो कुत्तियावणाओ भूयं ममई' इत्यादि कथायां भूतं मार्गयति वणिजः समीपे भृगुकच्छायातां नरः । तेण चिन्तियं कुत्रिकापणवणिजा । देभि भूयं ते पंचरती कओ कुत्रिकापणवणिजा पञ्चरात्रं याचितं ग्राहकसमीपे । तेण देवो पुच्छिओ-कुत्रिकापणवणिजा । उच्छाए हिइ छलिजासि । जाब नावलोपसि ताव तलागं भवइ' ति । भृगुकच्छीयनरेण अश्वमारुह्य पश्चादागमन मवलोकयता द्वादशयोजनान्याक्रान्तानि भूततडागं च तत्र जातमिति कथार्थः । उद्दद्दुओ-भृतः । परिभट्टया-परिव्राजकाः । निक्कारणे घेतं जर गेण्हs - ग्रहीतुं न वर्त्तत इत्यर्थः । अहालहुसं पच्छित्तं भिन्नमास इत्यर्थः । ' पच्छाअणेहि पर्वतेहि पि निम्गंतव्वं' ति । पभिः पवमानरपीत्यर्थ: । 'अणपुच्छा तिविध सांहि नवमं वा' इति । जघन्यमध्यमोत्कृष्टरूपा त्रिविधा शुद्धिः नवमं वा प्रायश्चित्तमित्यर्थः । 'अणुहसंवदिय कक्कसंगा गेण्हति जं अन्ने न तं सहामो' इति । न तत् सहामहे यत् अनुष्णवर्द्धिताः कर्कशाङ्गा गृह्णन्ति । भाध्ये- 'जा लयाओ वाया लया इव कम्पन्ते । उभओ पक्खच्चओ घोरो' संयतीसंयत पक्षात्ययः । भाष्ये 'भाविणऽमहियमसुगाओ' अधिकं भावि
प्रद
For Private And Personal Use Only