SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ५० नि:शेषसिद्धान्तविचार-पर्याये अस्मात् वस्तुनः । 'भत्तटिप-बोसिरिया-नस्तार्थिनः सज्ञां व्युत्सृ ज्य । भाणसझाए-भक्तार्थने भोजने । अकंठगमणाई अश्रोतःषु गमनं धान्यस्य । 'फिडियऽन्नोन्नाऽऽगारण' त्ति । नानाम् अन्योऽन्याssकारणम् 'तवावणं मूसिगा जं च' त्ति । साधु तप इत्याद्युपहासः 'मूसिगा ज च'त्ति यथा भूरिका भ्रान्त्वा धान्या स्वस्थाने प्रयाति तथा एतेऽपि वेश्यादिके स्थाने यान्ति । चिलीण सेहन्नहाभावा-अपवित्र चिलीणं तत्र शिक्षकान्यथाभावः स्यात् । 'गमणे पत्ते अ इंते य' इति गमने प्राप्ते आगच्छति च। पुवाठियाऽसइ-गच्छन्ति पूर्वस्थितानां साधूनाममात-अभावे । पुंछ चिलिमिली दारे' इति डाउंछणं चिालेमिली दोरकं गृहीत्वा गन्तव्यम् । 'कंचुक तह दारुडे य' कञ्चुकंगात्रिकां कृत्वा दारुड-हंडाउंछण च गृहीत्वा । 'असारियं चेव कहयंते' इति । सागरिकव्याक्षेपः कृता भवति । इयरे गहियंमि गेण्हन्ति पतयः । जोपंत पकं न उ पकटेणं' नि। गोजयन्ति न दर्पिष्ठं दर्पिष्ठेन सूरह(व)गस्स सुन्हडस्स । 'हशु दाणि अक्खमंणे' हणु एवं इदानीं अक्षम नोऽस्माकं । तेण य ते अवणीया-तेन ते अपनीताः। दुवक्खरएण-दासेन । निजरा चोच्च-निर्जराच उच्चगात्रं च । 'फाई दोसी गच्छइ' स्फाति । सायाई माणसा-मनांगुति: । मझिमचंदणएखामणवंदणए । 'सिंगं पुण कुंजगनिवाओ' इति शृङ्ख हस्तिकुम्भनिपतनमिव । 'जा दुचरिम त्ति ता होइ बंदणं तीरिये' इत्यादी यावचरिमं साधुद्वयं तावद्वन्दनं देयम् 'आइन्नं पुण तिण्है' कथं ? गुरा: साधुद्वयस्य चेति त्रयम् । 'मझिल्ले न करिती सो चेव करेइ तेर्सि तु' मझिल्ले-क्षामणावन्दने रत्नाधिकाः न कुर्वन्ति वन्दनम् । 'जइ नामऽपूइआमित्ति वजिओ' इत्यादौ यदि नामाऽपूजितोऽस्मि इति वर्जितोऽन्यैः इति वि हु सुहशीलजणो-एवमपि सुखशीलजन: परिवर्जनी For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy