________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्प- पर्याया:
Acharya Shri Kailassagarsuri Gynam Mandir
"
योऽनुमतिर्मा भवत्विति । जह न होइ से मन्नु अपराधः । कुलाइकज्जेसु जहा अभिवायणे' इति । राज्ञा धिग्जातीयानां प्रणामकरणे । फेज(टा) बंदणणं-खमासमणेणं । व्रतसमितिकत्रयाणां आर्या' इति । 'व्रतसमितिकषायाणां धारणरक्षणविनिग्रहाः सम्यक् । दण्डेभ्यश्चोपर मो धर्मः पञ्चेन्द्रियदमश्च' इत्यार्या ज्ञेया । 'अकयमुह ! फलयमाणय जा ते लिक्खंतु पंचग्गा' इति । हे ! अकृतमुख ! मूर्ख फलकं आनय यावत्ते लिख्यन्तां पंचपञ्चाक्षराणि । 'संघियकढणे' त्यादौ संहिता प्रथमं ततः कर्षणं । भाष्ये- 'भइणि अवतासितो' इति आश्लिष्यमाणः तं चैव मज्झ सखी' हे पच्चक्खमेव साक्षी । कीरई अच्चा - प्रतिमा, 'सच्चेव चिकिया छिवि' ति । सा चैव प्रतिष्ठिता प्रतिमा कृता मस्तकेनापि स्प्रष्टुं श । न पुत्रिपुत्ता-न पुत्रपौत्रकाः न उ विउत्तान पुनः वियुक्ताः । 'मंदक्खेणं न तस्स' ति । लज्जया । दिज्जते वि तया च्छिऊण अप्पेमु यत्ति नेऊणंति । दीयमानमपि तदा अनिच्य ऊपयष्याम इति ज्ञात्वा । भच्छा - गता: । 'दिन्नां भवव्विहेणेव एस नारिहसि न दाउ जे' इति । णेऽस्माकं नाहींस- न दातुमपि अर्हसि । कि पुण मन्नुप्पहरणेसु-मन्युप्रहरणेषु । जतियकयं वायन्त्रितकृतं वा । असामाणियत्तणेण न याणांत - अन्यत्र गतत्वेन । अखेत्ते ई लाइए, यत्र इन्द्रकीलादिकं भवति तत् क्षेत्रं न कस्यापि आभजने प्रत्यक्षेत्रमुच्यते । भाष्ये- 'दद्धुं व अचक्खुस्सं' अप्रियं । 'निद्दिट्ठसंनि अब्भुवगरयरे अड्ड लिंगिणो भंगा' इत्यत्र निeिrसंनिअब्भुवगय इति पदत्रयस्याष्टौ भङ्गाः । माउम्माया य पिया भाया भगिणी य एव पिउणावि । भायाइ पुत्त-धूया सोलस छकं च बावीसा' ॥ इति गाथाया अर्थो यथा मातु: सत्का माता, पिता, खाता, भगिनी पते चत्वारः पितुरपि चत्वारः इत्यष्टों, तथा भ्रातुः
પા
For Private And Personal Use Only