________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याय
पुत्रः, धूया इति द्वौ, भगिन्या अप्येतो द्वो, पुत्रस्यापि पता द्वो, दुहितुरप्येतौ द्वौ इति सर्वेऽपि षोडश पूर्वतनाश्च पट् इति द्वाविंशतिः। संगार:-सङ्केतः । अणुमोययइ सो हिंसं-स हिंसामनुमोदयति । 'निद्दिट्टमणिादृट्ट अब्भुवगलिंगि नो लभइ अन्नो' इति अभ्युपगतलिगिनं न लभतेऽन्यः । निंई बा-नश्यम तिलाशः। 'सा चव उग्गहो खल, चिट्ठइ काले उ लंदक्खा' काले तु लन्दाच्या भवती त्यर्थः । सज़ालमालाचोप्यालं-शोभायुक्तं । सेफल्ला जाया-निर्द्धनाः । उंवरिय घेप्पड झंपिया। तेण र सेणासुत्ते-तेन हेतुना रपूरणे सूत्रे सेनाग्रहणं कृतं । 'अन्नाए परलिंग उवओगद्धं तुलेत्तु' इत्यत्र उपयोगाद्धां यावत् अवधि प्रयुञ्जयति प्रथममुत्पन्नो देवः तावन्न परलिंग क्रियते । अणुसट्टाईण अपडिसेहो- अप्रतिषेधः । 'ओहिकाले अईते' प्रथमोत्पन्नस्यावधौ । अनम्मि व पेजंता-पाययन्त पानीयं । 'सेल्लए परिक्खइ-सेल्लय-वालमयी रज्जुः । (चतुर्थस्य) 'कुवणयमाई भेओ' कुवणओ-दण्डः । कस्स गच्छपए वणयं लद्धं शालनकं । 'पड़िहाररूवि भण रायरूवि' इत्यादो हे प्रतीहाररूप-हे प्रतीहार ! भण राज़रूपिणं-राजानमित्यर्थः । त्वां संयमरूपी द्रष्टुमिच्छति । यत्र नृपस्तत्र तं प्रवेशयति । ___ 'पको य दोन्नि दोन्नि य मासा चउवीस हुँति छन्भागे। देस दोपहवि पयं वहेज मुश्चेज वा सवं' गाथार्थो यथा-स्थापनात:आशातनापारंची आशातना पा० प्रतिसेवनापारची वहेत् मुञ्चेत् वेषमासेत्या म.मा. वरि.
त्येकगृहकार्थः । ध्यात् षष्ठ मासं ६ मा-१ १ मा-२ द्वितीयगृहकार्थवर्षमध्याद्वा षष्ठ व.
व.
स्तु यथा-प्रतिभाग मासद्वयल-| १ मा-२ । १२ मा-२४ क्षिण लेवनापारश्ची
For Private And Personal Use Only