________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
कल्प- पर्याया:
मा.
६ दिन १८
वर्षस्य मध्यात् षष्ठं भागं मासद्वयलक्षणं । द्वादशवर्षमध्यात् पुन: षष्टं भागं चतुर्विंशतिमासलक्षणं वहेत् मुञ्चेद् वा इति गाथार्थः ।
प्रतिसेवनापारची
वर्ष
'अट्टारस छत्तीस दिवसा छनीसमेव बरिसं च | बावन्तरिं न दिवसा दसभाग बहेज वा बिइओ' ॥ प्रकारान्तरेण अनया गाथया आशातनापारची प्रतिसेवनापारञ्च च यन्त्रकात् ज्ञेयः । तथाहि--मासपकमध्यात् दशमभागे दिनानि अष्टादश । वर्षमध्यात्तु दशमभागे दिनानि षट्त्रिंशत् इत्येकगृहकार्थः । द्वितीयस्य यथा - वर्षमध्यात् आशातनापारची दिनानि षट्त्रिंशत् दशमभागे । द्वादशवर्षाणां तु मध्यात् दशमभागे वर्षमेकं दिनानि च द्विसप्त१ दिन ३६ तिरितिगाथार्थ: । 'तइयस्स दोनि मोतुं वे भावे य' इत्यादौ सूत्रापेक्षया तृतीयः सोऽपि त्रिधा तस्य द्वे । एसमं केरिस-अस्मिन् संवत्सरे । 'खड्डे गल्ले वा' खड़ेकूर्चस्थाने | 'न तस्स गओ संभव' त्ति । तस्स आयरियरस सत्थेसु नत्थि खेओ - परिश्रमः । 'खेत्तोव संपयाए बावीस संयुया य मेत्ता य' इत्यत्र द्वाविंशतिः पित्रादयः पूर्वोक्ताः मित्राणि च । 'चेइयघरे वा उवस्सए वा' इति । चैत्यगृहं यदि हस्तशतमध्ये स्यादित्यर्थः । भाष्ये ' तज्जाइयरे य संडेवा' इति । संडेवा: - पाषाणा: । 'लत्तगपहे य' इत्यत्र अलक्तकमात्रम् । जो छेवई तस्स छिन्नो वि' इति छेवइ अशिवगृहीत: तस्य छिन्नोऽपि उपधिस्त्यज्यते । दीहाइमाईसु उ विज्जबंध इत्यादौ विद्याबन्धो विधीयते 'उल्लोयकडे वा पोत्तिं' उल्लोचो बध्यते इत्यर्थः ।
कल्पचतुर्थ पर्याया:- 'अड्ढाजा मासा पकखे अहि मासा हवंति
घर्ष १ दिन ३६
૫૩
व. वर्षमेकं १२ दिन. ७२
For Private And Personal Use Only