________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
५४
निःशेषसिद्धान्तविचार-पर्याये
वीसं तु' इत्यादि व्याख्या-दिने दिने पञ्चकवृध्या पक्षान्ते सार्द्धा द्वौ मासो भवत: । पक्षाष्टके तु पञ्चकवृद्ध्या विशतिर्मासा भवन्ति । क्शकवृद्ध्या दिने दिने पक्षे चत्वारो मासा भवन्ति । पक्षाष्टके तु दिने दिने दशकवृदध्या चत्वारिंशत् मासा भवन्ति । इत्यादि विभाबनीयं गाथात्रयेऽपि । सूत्रे-गणस्स पडिनिजायब्वे सिया' प्रत्यर्पणीयः स्यात् । पाडियस्स य पाईह-उपाश्रयरक्षयित्रीभि: । सच्चेव हि लालग्गइ हेवाकः। सिवियं व सुकं सिवियं वस्त्रं, सुकं शुक्लं रुखदुर्ग कडिल्लं भण्यते । एगपारिसीए उवियं भत्तं-लमित्यर्थः । इति कल्पपर्यायाः समाप्ताः ।
व्यवहारपर्याया-यथा-अप्पापमाणाए धुवलंभो त्ति । अल्पापमानायां । खलियाइसु-अपशकुनादिषु सक्खुणिओ.........निराकुलः । आइग्गहणेणं गहणं गहनमित्यर्थः । खाइभंगो-प्रथमनगरनिवेशः । 'हाडहडा नाम मासाई' गाहा इति पुनरप्यत्राप्यावर्त्तनीया । तालपलंबा गाहा निशीथगायेयं ज्ञेया। जम्हा तेहि आयया आगाढा: । आहारमुहा-उद्वलिउ मना: । भाष्ये-जा खायइ अट्टियाइं पि' यावत् अस्थीन्यपि भक्षयति । 'गेहत्थपरियाओं जहन्नेणं एगुणतीसं वरिसाणि' इत्यत्र गृहस्थपर्यायेण सह एकोनविंशातर्वर्षाणि । वलायमीणेव्युत्क्रमेण । निकारणे संथारपसु कविएतु । रायारूवबरक्खाय जलारा इत्यर्थः । अहएडग काउं भाजनं । अट्टचालो अभ्युत्राता। भाष्ये'दसुदेसे' अनार्यदेशे बत्तीस सहस्साई हवंति उकासओ एस-उत्कृयोऽयं गच्छः । तद्दागणा विरागो-तद्दर्शनात् । अलकाय खइओहक्कियसुणहेण डंकिओ । तृतीयोद्देशके यथा-पलिच्छन्नो-परिकरित: । कालपुत्तीप-कुलपुत्रतया । पन्नागारं थइया । 'चउसु वि जणेसु नस्थि दोसो' बालवृद्धप्राममूषु । 'जइ जं (जं जह) सुत्ते भणियं'
For Private And Personal Use Only