________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्यवहार- पर्याया:
Acharya Shri Kailassagarsuri Gynam Mandir
Vi
इत्यनेन पूर्वार्द्ध सूचितम् । 'किं कालिया' इत्यनेन पश्चार्द्धम् । अहवा'कुलाइथेरा डिंति' कुलस्थविरादय इत्यर्थः । वीसुंभिषमृते । 'तहेव असंजयहि जाहि चिट्ठलु ताहि वा सिलोगे' इति तद्देवाऽसंजयं धीरो' इत्यादी दशकालिकश्लोके इत्यर्थः । 'पहि जाहि' इत्यादिना श्लोकतत्त्वार्थः कथितः । भाष्ये- 'पलिया जा होई दिट्टिबाउ' ति । पालिया - परिपाटी । तणवेराईसु-तृणस्थानेषु । गोविसो- गोवृषः प्रधानबलीवर्द: । सूत्रे - 'एगराइयाप पडिमाए' प्रतिज्ञया । पभाय संच्छर-वर्षापर्यन्ते इत्यर्थः । एस समुक्कसेयव्वे-स्थापनीयः । सां कुटुक्क - कुडुक्कदेशीयः । आरोगसाला- ओषधादिशाला । कलहमित्ता- वार्त्तापरिग्रहः । एगंगियं-कट्टमूलं कट्टउलं | वायंतिय deer- वाचनिको व्यवहारः । चतुर्थस्यैते - निच्छियं व विभा रिथं द्रव्यं । विसुविसु मत्तवसु ऊगाणेसु । चाउद्दसीगहो होइ कोइ अहवा वि सोलसिग्गहणं । वत्तं तु अनज्जते होइ दुरायं तिरायं वा || अस्या अर्थो यथा - कस्यापि मन्त्रस्य चतुर्दश्यां ग्रहणं भवति, अथवा सोलसी- प्रतिपत् तस्यां ग्रहणं कस्यापि भवति, व्यक्तमज्ञायमाने भवति द्विरानं त्रिगात्रं वा इत्यर्थः । ' ' वा रुद्रेण चिरंपी महापा(या)णाई नाउं अच्छेजा । ओयविए भर हमी जह जाया चक्कवट्टाई' | अर्थो यथा नाउं अच्छेजा ज्ञात्वा । यथा ओयविष-प्रसाधिते भरते यथा राजा चक्रवयदि द्वादशवर्षाणि राज्याभिषेकं प्राप्त इत्यर्थः । 'जे जत्थ अहिगया खलु अस्ससेणसमासिया रनो । तेसिं भरं नसिऊणं भुंजर भोप अडडाइ' ॥ अर्थो यथा - अस्स सेणसमासिया- अश्वसेनापत्यादयो ये तेषु भरं न्यस्य भुङ्क्ते भोगान् अडडाई विस्तराविना इत्यर्थः । ' इय पुव्वपयाहीए बाहुसनामो वेयं मिणे पच्छा । पियइत्ति व अत्थपर मिणइति व दोवि अविरुद्धा' || गाथार्थो यथा- पूर्व
For Private And Personal Use Only