Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
निशीथचूर्णिपर्यायाः
मज्जे' आचाम्लम् | 'अमणुग्गइवाइ' त्ति, पच्चोणीशब्दस्यायं पर्याय: संमुखगमनम । 'सिउ - समोसिओ' पाडोसिउ इत्यर्थः । ' पण्णत्तो' नीरोगीभूत: । ' कण्हवेण्णा' इति वा भीम भीमसेनवत् । 'संकरजडमउडे' ति, भाषार्थऽयं चन्द्र तेन कृतेयं चूर्षिण: । 'अइस' प्ति, सार्थततिकारक: । 'ओहारगसंखडीए' मीलन संखडीए । 'उलंवगपायें' उद्धतिपात्रम् | 'जाला गद्दहो' लूता । 'मंदक्खेणं' लज्जाए । कुलालं कुंडं । दिट्टाभट्टां परिचितः । गंमुणिगाइफला - ग्रामणी - तृणविशेषफ लानि । 'मायरस मुहस्स अवणणं तुंवगगिरस्स । न वा अडाडाप अडुमड़ेग । 'मीराए' चुल्लीए । 'सोया तं करीसखमि मिलिया' श्रोत्राः प्रतिगर्त्ताः तां करीषखड्डां मिलिताः । ' वच्चंतस्स भंगरयणभैया इमे दिया गच्छद्द पंथेण उवउत्तां सालंवां । पएहि चउहि पहि' इत्यादिग्रन्थस्य 'अट्टगचउक्कदुग एकगं च लहुगा य हुंते गुरुगा य' इति भाष्यगाथा पूर्वार्द्धस्य च भावना एभिर्भर्विधेया- 'एवं बितीय
दि. पं. उ. सा
चतुलताभिर्भङ्गाः षोडश
185 1
505
अट्टगेवि एगंतरा सुद्धा' इति 1 पोडशमध्यात् । द्वितीयाष्टके येवमित्यर्थ: । 'बिश्यतइयपंचमनव| ११७ Ss १२s मेसु एकं संठाण पछित्तं भवइ' | १३७ 5 त्ति, षोडशानां मध्ये द्वितीय5 १४८ S तृतीयपञ्चमनवमेष्वित्यर्थः । 'छद्दिss | १५5ss | सिया' इति, ऊर्ध्वाध: पूर्वादिषु | SSSRES SS S गमनसम्भवात् विदिशिगमनस्याऽसम्भवात् एकपरमाणुत्वात् । 'पच्छाकडो जिओ' पराजित इत्यर्थः । 'वाजोगपउत्तेन' वाग्योगप्रयुक्तेन । 'डिंगरा - पायमूलिया' पाउलाणीत्यर्थः । 'विलंकेण' मांसेन । सोंडोमद्यपायी । वाउलणा - व्यावर्त्तना । 'धिधिक्कओ निछूढा' धिक् धिक्
૩૫
S S
|
For Private And Personal Use Only

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181