Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
४४
निःशेषसिद्धान्तविचार-पर्याये
पडिवजमाणए इत्यत्र छेदः । पुवपडिबन्ने । अवेओ वि इति छेदः । अविक्कितो हिंडइ-अवक्रयन् । जया उवग्गाणि-निकटीभूता न । 'सुहुमकाइया' एक पुष्पाणि । 'तिगमाईया गच्छा' इत्यादी ज्यादयो गच्छा: पुण्डरीकस्य आसीरन् । 'संखुन्ना जेणंता' इति, संक्षुण्णानि मिलितानि अन्त्राणि येन । 'अदागं पंच्छह' त्ति पुतलक्षणं गृहस्था भणन्तीति । उभजी विजउ काथिली एकार्थाः । विहीबपुर-अस्तमने । ओवियभोजन-संसट्ठें। पिह सोयाणि-पृथक्शाचानि । पिउडझं । 'सेसएसुं च'त्ति । घए महुंमि मंसे ये अवयवाः । घयघट्टीतापितघृतकिट्टम् । सूमालिय-साण्ही । खो नु-वितर्के । मुडुयरेवृहदुदरः बहुभक्षको वा 'पडिणीए न ते जिणे' न ते साधुं जयन्ति। सजणं-मष्टीकरणन् । 'जत्थ साहुनिस्सा नत्थि' निश्रा-यथा-अयं प्रदेशो गुरूपविशनार्थमित्यादि । पिटंततंतूहि-अपानतन्तुभि: । फासुण विजिओ-प्रासुकेन पायित: । सत्थुनिमित्तं-शास्तृनिमित्तम् । जीयमणुयत्ती जीतं-आचरितम् । भाष्ये 'सी पुरिसा तं वनं' तां वा पंक्ति अन्यां वा । निव्वेसगवुद्धीए-निःसारणबुध्या । बद्धपलालिओ-बहुभाषकः । अत्थबोहो-आगमार्थमूर्खः । अह हिरिया नामंत ओ-हया नमन् 'पनत्ते समाणे' प्रगुणीभूते सति । वाहिज्जंति कंटगमद्दावणं धूलिझाडावणं । भइए भणिया वृत्ति: । असइवेकणा कणिका । गिलाणनिमित्तं तो सनं-संकेतम् । लोगप्पायणं-लागप्रत्यायनम् । 'रोगविहि' त्ति, रोगविधिं वाचयन् । केवडिए-रूपकात् । भाष्ये 'सूयगा वा हेरिका वा भवेयुः । अंतरपल्ली-पर्यन्तपाटकः । वसभगामा-मुख्यग्राम:, पडिवसभा-आसन्नवतिलघुग्रामा: । भाष्ये 'पच्चंगिरो' सलोद्रचोरः । भाध्ये 'णतनिमंतण' त्ति, नंतं वस्त्रम् । दुक्खणओ-व्याकुलः । सो य अंतोलित्तो मात्रकः। जमलमाइसरिसी-पुत्रयुगलमातृसदृशी। छु,
For Private And Personal Use Only

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181