Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra 31 www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार- पर्याये कृतः । 'दारुदंडयं पाय उणं' रजोहरणं दारुदण्डयुक्तम् | 'चियत्ताओ' रोचकाः । विसप्पियं' विकोपितम् | 'समिया' कणक्का | 'सुसियप्पपसियं' कणका सुषिता सती अप्रदेशिका जाता । 'विधियं' चिह्नितम् | 'उन्भामगं' पारदारिकम् । भाष्ये 'आणादिरसत्ति' आज्ञादयः रसवृद्धिश्च स्यात् । इत्वराभिषेकेन आचार्यपदे अभिषिक्तः यः स इत्वराभिषेकः कियत् कालं यावत् । 'अज्झवपूरयं' उदरपूरणम् । उग्घाइयं-प्रासुकम् । कुसीलयाण ते तव सत्कवादयितृणाम् असमाणोअसमीपस्थ: । अभिओएज-मंताहिट्टियं करेज | 'कथं काऊण जलेनेति शेषः । भाष्ये 'अम्नट्टबणट्ट जुन्ना' अन्याया: स्थापनार्थे जीर्णा । पञ्चदशं. देशे पर्यन्तगाथाया अर्थो भावा सुतेन कृता चूणिः । पतः रविकिरणनाम भाः, अकचटतपयसा इति वगैः सप्तमवर्गान्ताझरो 'वा' इति नाम गृह्यते । पंचसयभोइ अगिणी' भो-भार्या । सप्तधारा नाम तीर्थ । भाष्ये 'पुच्छअच्छीणि' मर्दय । निकाएहनिकाचयति । 'दलियं' ति, शिष्यलक्षणं द्रव्यम् । 'सुहदुक्खीवसंपन्नो' अस्मिन् ग्रामादौ सुखेन दुःखेन वा स्थास्यामः इति यो वदति । फेणओ-झावकः । मग्गोव संपन्नो' मार्ग यावत् सुखदुःखयुक्तः भवदुभि: सह यास्यामः | 'गुरुसज्झिलए सज्यंतिए य' इत्यादिगाथा - व्याख्या- गुरुसज्झिलओ-पितृव्यः सज्यंतिओ खाता, गुरुगुरु-पितामहः गुरुस्स नत्तू - पोत्रक: । 'माउमाया' इत्यादौ मातुः सत्का माता, पिता, वाता, भगिनीत्यर्थः । वंडगो-भागः । 'आयरियं अभिधार' चित् कृत्वेत्यर्थः । 'खलुगो' - संखांडओ । गुलिगमा ईहि-गुटिकादिभिः । 'पत्थ छत्तीसुत्तरसयदिवसे पारंचियं पावर' त्ति । तथाहि सत्तदिणे पंचल, ततः पश्चगुरु, दशलघु, दशगुरु, लघुपञ्चदश, गुरुविंशति, लघुविशति, गुरुपञ्चविंशति, लघुपञ्चविंशति, गुरु, लघुमासु, गुरुमासु, " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181