Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir 30 नि:शेषसिद्धान्तबिचार-पर्याय - - - जग्ग.१ . २ विग०३ | आइयण ३० जयण अजयण | पत्तमू अपत्तभू दुजायण उजा अओग बारजा० ऽनव vro - स्थ आए न य पच्छित्तं' आपिवेत् न च प्रायश्चित्तं । मिव्ययमवुद्धीए' नि:काशनदध्या । अन्येषामर्थपौरुप्या शिष्यं व्यापारोल इत्यर्थः। 'अस्थपोरसीप सीसं वावारित्त' इत्यस्यावि हि। कप्पागो-अनुष्ठानकारापक: । 'मायाणुयवाददसरिच्छा' अज्ञाः । 'अणोभट्ट' अमग्गियं । 'उच्चउण्हे' उच्चे दिने । अहहे.........यगे वा अद्धसीसी। भाष्ये 'मइलकुवेले' इत्यादि गाथायां साणा-मन्दपायो भरः शुष्क क्ल)पादो बा। काणिघरे वा...विते इत्यथः । चोप्पगसमीवाओ-हेरिकात् । 'तवस्सिणां वि गवं' तपस्विनोऽपि गर्वन् । केवगा-रूपका: । 'भइ भत्तं' मूल्यम । 'सूयगेहिं' पिशुनै: । अहिन्नवसा खली वंझा वा' इति, खलीव खडीपर्यायः ततः आहन्नवसाशब्देन च खडी वंझा वा उच्यते । 'पलालखेला' निःसारपलालम् । 'कइय' क्रयिकः । संगच्छावणेद्रव्येण समाधिकरणे । कंटामदावणिय-धूलिछड्डावणं । चीरेण दहरिय-बंधित्वा । वमला-द्रम्माः । विटा-देवकुलिकाः। थली-देवद्रोणी । आसाढो-पढमपाउसो मतान्तरेण भण्यते । भोमोदगं-भौम जलम् । 'उभिज-बीय-सावपहिं' ति कांद्रविया चूडइल्ला: तासां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181