SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ૧૩ द्वितीयः खण्डः 9 'कृत्वेत्थमेतां यदवापतमत्र पुण्यं मया तेन भवन्तु भव्याः । प्रज्ञापनार्थावगमान्न, पत) शुद्ध-भावान्विताः सत्त्वहिताय नित्यम् ॥' ॥ इति प्रज्ञापनापर्यायाः समाप्ताः ॥ निशीथचूणिप्रभृतिपर्याया यथा ' अत्थेण कारणं अत्थेण - भाष्येन । कारति रुचिः । 'लोमसियाणं' ति चिन्भडी । ओसन्न - प्रायः । गोथुभो - वायसविशेषो मेषो वा । उग्घाडापोरसीद्वितीयप्रहरः । 'कोकार सद्दभिहाणेण य'त्ति कोशब्देनेत्यर्थः । समावतीए - समीपे । आणखेऊण - विज्ञाय | वाहिता - आकार्य । 'तओ उठिपण' त्ति-रोगादुत्थितेन । सहज्झियथेरी - प्रातिवेशिकस्थेरी । कुडिया - शरीरं । अंबग्गहणपरिच्छडो-आम्रगोच्छकादि । गोज्जो - नटः । पढउमावा हे विद्यां परावर्तयति । न वहइ-न भवति । 'गोयारिया' पतत्प्रत्यन्तेन । 'वंजणसंजोगा व्यक्त ' इति । पञ्चमी ज्ञेया । 'दासु माओ दुमत्ति, दोसु पुढवीए आगासे च । 'कलिदावरणे भंगाणत्ति | प्रथमद्वितीययोरित्यर्थः । 'घडस्स दंडादमति । वैधर्म्यदृष्टान्त: । 'मासकणफोडिय'त्ति । बग्घारिया कण कुंडगा तिउ डेरा । मोयं मूत्रं । सहोढः -सलोड: । वल्लिकरंतुम्बं । समाहिसु-मत्तपसु । 'बुक्कन्नहि 'ति घांटिकया । 'अणुक्करिसणवक्कं दट्टव्वं'ति । अजघन्यमित्यर्थः, उत्कृष्टं पाराञ्चितं । 'च' अणुक्करिसणे 'ति । अमूढविट्टीयत्ति यश्चकारः । 'पाहाडिय ( वाडहिय) संजइत्ति गर्भवती । निक्केइया-प्रसूता । अप्पा हेइ यभणति च । कालिया - रात्रौ । ईलएण- दात्रेण | 'मणोहिय असय अझयणाय'ति । मनः पर्यवज्ञानावधी । 'वाचाचावल्लफरुसपिसुणे'त्यादि । वाचश्चापल्यादिषु प्रवर्त्तननिग्रहकरणं । मोणेण वासणंति । For Private And Personal Use Only पप्प ,
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy