SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir १४ नि:शेषसिद्धान्तविचार-पर्याये आसणमिति ज्ञेयम् । नसणं-न्यसनं । 'तणुगइकिरिय समिई' तनगतिक्रिया ईर्यासमितिर्भवति । 'मायापवयण'त्ति । प्रवचनमातरः। वीरियं पि तदंतम्गयमेव' तपश्चरणान्तर्गतमेव । 'भट्ट'त्ति-भडत्रं । 'वेयणोदीरणेवि वियलत' अविचलत्वं इत्यर्थः । अप्पजत्तगोत्ति । अप्पजत्तग' इति पाठे अपर्याप्ताङ्गोऽपरिपूर्णाङ्ग इत्यर्थः । 'सीअग्गि'त्ति । ईषद् विध्यातोऽग्निः कोऊ वा। कन्नसं-चेटांगुली। सत्तट्टाणे-शत्रस्थाने । पिट्टिमो-पश्चिमः । 'उवचारणेव पंचम अग्गंति भाष्ये । उपचारेण-पाठक्रमेणेत्यर्थः । प्रकर्षाद्वा कल्पनंविरचनमित्यर्थ: । 'सुर्याजयकरण'त्ति । कृताभ्यासा:। गंडी-काष्टविशेष । 'सीहकण्णपासाय'त्ति । प्रासादविशेषः । 'पट्रकरणथं'ति । स्पष्टीकरणार्थ । उदकचलणी-गडुलकर्दमः । कम्मगंठी विगयइविद्राति । 'आयाराइ-निक्खेवदारगाहा गय'त्ति 'आयारे निक्खेवा' इत्यादिका । 'बीयगाहाए य आयारमाइयाइति गयं' 'नवबंभचेर' इत्यादिगाथापेक्षया द्वितीयगाथयेत्यर्थ: । ‘स कत्ता तकरणेहि पयत्तं कुव्वाणो तदत्थं कजमभिनिष्फाएइ'त्ति । स कर्ता कुम्भकारादिः, तक्करणेहि-मृद्दण्डचक्रादिभिः, तयत्थं-घटाद्यर्थ, कर्ज घटादिकं । पण्णवग आह-प्रज्ञापक आहेत्यर्थ: । 'पडिसेवणं पडिसेवयतीति प्रतिसेव्यं वस्तु इयर्थ: । सेवत्थे-श्रयणीयार्थे । भयं-भज । 'अपवायसहिए कप्पे दठियत्ति । स्थविरकल्पे इत्यर्थ: । 'अट्ठमोसंघयणभेओ' तत्त्वार्थ सूत्रापेक्षया । 'अणेगवायामजोग्ग'ति । एकस्यैव व्यायामस्य योग्यां क्रियां । ज जत्थ खेत्ते अञ्चियं-उत्कृष्टमित्यर्थ: । 'कमोवण्णत्थाणं' क्रमोपन्यस्तानाम् । 'कहं ? दर्पिकाया' इत्यादि । एतदव्याख्यानायाह-'कहमि'त्यादि । 'पुवं जयणपडिसेवण भणंति'त्ति । कल्पिकप्रतिसेवनं । 'जइणा असणाइकिरियपवत्तेणं' For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy