________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीयः खण्डः साधुना अशनाद्य क्रियाप्रवृत्तेने यर्थ: । तं च किं असंजमो' निर्वाह: । अग्गद्धस्स-प्रथमार्द्धस्य । सामते(सोमले)राणं-देशविशेषोदभवानाम् । 'छेयमूलदुग' मितिभाध्ये, दुर्ग अनवस्थाप्यपाराश्चितलक्षणं । 'गेहीओ साइजणा' अभिष्वङ्गः । 'ददरचोरा' घायगा इत्यर्थ: । 'चारिया-भण्डिया'हेरिका एकार्था: । 'विगिच्चमाणो' उत्कर्त्यमानः। 'संझोवासणं' प्रतिक्रमण । 'वियडण चरिमाए भायणाणि'त्ति । पादोनप्रहरप्रत्युपेक्षणायामित्यर्थ: । 'एगत्थपतिवायगोदाहरणाणति । एकार्थस्य प्रतिवाचकोदाहरणानाम् । 'हत्थिणा पक्खित्तो' ग्रहीतुमारब्धः। 'तहवि से लिंगं न दिजा तस्स वा अन्नस्स वा' इति । तस्य गृहीतव्रतस्य, अन्यस्य-अगृहीतव्रतस्य । 'सण्हतंदुल'सि । श्लक्ष्णतंदुला: । 'एवचिरं थोविंधण'ति । इयन्मात्रम् ।
बोहिगा-मानुषापहारिणः चौरा: । 'छगणछिप्पोली वरिसोवट्ठाविया' इति । छिप्पोली-छाणी, वरिसावट्ठाविया-वृष्टयवृष्ट-1 खित्तादिनिमित्तं-प्रथिलादिनिमित्तं । भूधरोव्वरो-भूमिगृहापवरकः । 'एस आदिसहो वक्खाओ'त्ति, 'दीहाइय' इत्यत्र 'कुइडमाई' इत्यत्र वा यः । 'उवहिनिष्फन्नं सठाणाओ'त्ति । लघुपणकादे: । ' उदसिभावियपोत्तया वा' इति, उदस्विता-तक्रेण भावितानि । वरणो-सेतुबन्धः । संडेवगो-पाषाण: । आरपारमागमणं-अर्वाग् पारागमनम् । गवंगरसभायणनिक्केयण-गोरसभाजनधावनम् । सल्लोयणो-शाल्योदनः। 'धम्मकरगाइ परिपूर्य'ति । मुखनिविडबद्धगलनकेन अधश्छिद्रितघटेन यत् गल्यते तस्य धम्मकरगपरिपूयमिति सञ्ज्ञा । 'पडिणीयाउटणं काउकामो करणं'ति, वाउल्लगादि । विषोपयुक्तेतरभुक्तेमोदकादौ भुक्ते । 'जोई-उदित'ति । जाज्वल्यमानो वह्निः । 'अगणीए छेयणगा निवडंति' वस्त्रपक्षमविशेषाः । 'असंपत्तो वा
For Private And Personal Use Only