SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये जाणुकोप्परेहिति । वाशब्दात् प्राप्तजानुकूर्पराभ्यां जा धरए जोईत्ति भवति । 'सूलाइ तावेउ'ति । शूलादिकां व्याधिं तापयित्वा । विलेवी-जवागूः । 'तेण वा अप्पमाणे' अपूर्यमाणे इति भावः । खद्धम्गिणा-प्रचुराग्निना । 'ते पुण लोए चुंपा(चोप्पा)लया भण्णंति' जालिकायुक्ता भित्तिः । तुमुरुली वसुलीति प्रसिद्धा । 'सिय अभिष्पाओ' स्याद् इत्यर्थ: । सव्वरिवायस्स-रात्रिवातस्य । फिडिया-च्युता: । 'एयस्स चिरायणगाहापायस्स' चिरन्तनगाथापादस्येत्यर्थः । 'अगीएसु विकरणाणि काऊणं'ति । विकरणानिछेदनानीत्यर्थ: । 'प्रयातः पंथेत्ति । प्रयातुमारब्धः । ऐलुगस्सथलही । 'सि(मित्ति)फलगाण'त्ति । निश्रेणीफलकानाम् । 'अजयं परिहरंतो' भुजान: । भत्तट्ठाइकरणनिमित्तं-भक्तार्थादिनिमित्तं । निवज ति-शेरते । भुई ददंति । भस्म इत्यर्थः । 'धन्नकारित्ति । भ्रमरिका यासां गृहाणि भित्यादिषु दृश्यन्ते । 'न रयत्ताण विकप्पणाऽवस्थाप्ये ति । न रजस्त्राणे निक्षिप्य निरीक्षणीयाः । 'सहिणा सत्तुगा'लक्षणा: । ऊरणीश-ईलिकाः । 'जइ उउपासालु संसत्तावि वसही पुव्वाभिहियपमाणेणेव असंसत्ता भवति । यदि ऋतुबद्धवर्षालु संसक्ता वसति: पूर्वाभिाहतप्रमाणेनैव प्रमार्जिता सती असंसक्ता भवति तदा तावन्मात्रैव वसति: प्रमार्जनीया । 'अणंतरीय पाउणि तर्हि संकामेति'-अ(न्वं) तरवस्त्रं प्रावृत्य वाहासत्का: चटन्तीत्यर्थः । 'पिउडं पुणं उज्झ' किल्विषं कचवरी गवादीनामुदरोद्भवः । 'मज्झत्थपुरिसधन्नमवणं'मीयते धान्यमित्यर्थः । सरिसवावणं-युगपद्वपनम् । 'परिपूय परिसोहिय' सर्वमलापनीतानीत्यर्थ: । वालुगं-कोटीभिडकं । डोवेहि-मिठिलेहि । गोदहा-नटाः । 'पयंगसेणा इव भूबिलाओ' यथा पतासेना भूबिलात् निर्गच्छति । तेणम्हि उच्छित्ती-तेनास्मि उत्रासितः । तिलचलणी-तिलपङ्कः । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy