________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
१७
द्वितीयः खण्डः मासपायवे-मासपादप । धाराधरणट्टयाए-गझगांधाराधरणार्थम् । सामिागह-स्कन्दकगृहम् । 'बालगांते कुडियगीवाए'त्ति बालगपुच्छं तदन्ते । महसेणं-स्कादकं । 'ओलंवियं' सिंटितं हारितं 'जंबुशहि छापहि' वुभुक्षितैः । महिसिछिप्पा छ । 'उदग्गभोयणमं डालत्ति उदग्ना-संपूर्णा 'परिवेस परिचियं राहुणा ग्रस्यमानं । 'सहोढपच्चुत्तप्पयाण'ति, सलोद्रचोरस्येव उत्तरप्रदान । आमंति इत्यादिकं । दिसावहा वा-शिष्यापहारं । भूमियं-थवियं । कुडमुहो-कंठओ । 'न खेत्तिए' परक्षेत्रिकसाधुषु । 'सामछण कोभत्त'मिति भाष्यवचने सामच्छण-पर्यालोचनं । सिद्धपुत्तो-मुक्तव्रत: । 'देवद्रोणी जाय'त्ति यस्यां पाश्च स्थादयः अर्हतामादानानि भुञ्जते सा देवद्रोणी । जोगच्छित्ति । निहत्थेहि-अधिकारिग्रहस्थैः । आसुकारिण:विनाशका: । 'नकुलद्यादि औषधं' नकुला-औषधी महिष्यादीनां घातापाहरणार्थ दीयते । तच्चणिगि रत्तपडी' परिव्राजिका । 'साझिया समोसइया' प्रातिशिका इत्येकार्थाः । तइओ नपुंसगवेओ-स्त्रीपुरुषाभिलाषलक्षणः । अणुठोभगो-ऑष्ठहीन: । 'पुचभणियं तु कारगगाहा' इति, उक्तगाथेयं ज्ञेया। कम्मिवि निओएआवसथे । 'न लुटुप्पगासे' अल्पप्रकाशे इत्यर्थ: । 'सगो ताओ पारांचएवि करिजा' नि:सारयतीत्यर्थः । 'नीए वासे सेवेज' स्वजनानित्यर्थः । 'खड्डाकुमा(सा)रो' इति । जत्थ पोल्लारभूभीए पाओ खुप्पइ एस कुमारः । अकालघायगो गरः । 'झरणे तकितपरंपरओ'त्ति, बिन्दुपाते मक्षिका याति, तस्यां घिरोलिका, तस्यां तु मार्जारी इत्यादिका ज्ञेया । 'सञ्जक्खयाओ' सद्यः क्षतानि । 'उकोऽयं सूलं' कादाचित्कं । 'अग्गिए वा वाहिमित्ति, भस्मकः 'उद्दद्दरे सुभिक्खे' धान्यसंभृत कुशूले सुभिक्षे आपिवनं । 'अईयत्तीपहिवा'
For Private And Personal Use Only