________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
६८
नि:शेषसिद्धान्तविचार-पर्याये इति, वाहनतप्तिकारका मूलसार्थवाहेन नियुक्ताः। एत्थेवेदं गाहापुम्वद्ध भावेयवं' इति, 'एस गमो वंजणमीसपण' इत्यादिक: । 'अज्झपूरय गिण्हउ'त्ति, आत्मपूरकं । 'भत्तमीसोवक्खड' कच्चरिप्रभति । 'निम्मीसोवक्खड" केवलमन्न । 'अद्धाणकप्पमायण' रात्रिभोजन । • उहाइयाए' मारीए । 'जहा गंड पिलागवा' इत्यादिगाथाव्याख्या-पिलाग-फोडिया 'विण्णवणाथीसु-विज्ञा-- पनास्त्रीषु । ' हा दुटु कयं कारगगाहा' उक्तगाथेत्यर्थः । 'मूलं भवतीति चारित्रशुद्धमित्यर्थ: । सुद्धा पडिसेवणा अजयणाए निष्फन्नं पच्छित्तं भवतीति शुद्धः पाठः । 'चुडलियं व (चुडलि) वंदणागारेणे'ति, उत्सुकमिवेत्यर्थ: । कयलगमादी-कदलीफ-- लादीनीत्यर्थ: । वाडेन-वेगेन । पक्वतंबूलं-शटितताम्बूलः । एत्थ पव्वयओ अपव्ययंतेसु य इति पाठः । विद्धि लक्खणं-जानीहि । 'तंतुगार-लोहगाराइ' इति । तंतुगारा:-कुविन्दगाः । ओमजणाइसुउजणादिषु । विवयं-बीवकामांत रूढम् । 'निलेवगाइ कार्य निव्वत्तेइ' इति । निल्लेवगा-छिपगाइणी ते कायं-पुत्तलकादिकं विम्बेन निवर्तयन्तीत्यर्थः । 'लाउनालो' वोडी तुचकनालमित्येकार्था: । 'संजई वा मा हत्थकम्म'-विंटस्य योनिप्रवेशरूपम् आवरिसंतो-- छटकादिदानेन वर्षन्त इत्यर्थः । उड्डंचगो-वश्चकः । काट्टीयं-- हास्यादि । विहिनिग्गया-अरण्यनिर्गता । साहीणभत्तारा-स्वाधीनभर्तृका । माउलदुहिया आभवा-आभजइजा इत्यर्थः । अप्फुन्नाव्याप्ता । 'ववहारा वि तेणंति । राजकुलादों व्यवहारः कार्य: । 'वाइयजोएणं'ति । वाचं वक्तीत्यर्थः । 'अभिसेगारयत्ति, अभिसेगो-उवज्झाओ। "अंतपए दोषि गुरुगा'तपःकालाभ्यां । दोद्धियनालियं-तुबकबि । वेत्रमाइसलागा-त्राकुप्रभृति । परिसाडनिमित्तं-पडणनिमित्तं । 'ओमुत्तितल्यं वा' सप्पादिमूत्रेण
For Private And Personal Use Only