SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir द्वितीयः खण्डः खरपिटतं । 'खयं वा'--क्षतं वा' । गंध-वासलक्षणं । "असंनिहियऽपरिम्गहेसु-अपरिग्रहेषु । 'अड्ढोकंतीए' गृहीतमुक्तन्यायेन । 'पायावच्चपरिग्गहे' पदातिपरिग्रहे। 'धरणिपुत्तो'-कुम्भकार: उड्डो वा। 'भायगुलियाण' भौता:-भस्मिका: । सेहासिहेति लोकरूढा । कापण-काउडीए । 'आइमा चउरो' दंडादयः। 'मच्छियडोलाइ'ति, डोला:-तिड्डाः । उक (उज्झं) खणी-सजलवाउली । 'अंतोबहि कसिण इयरं वा' इति, कसिणं-प्रधानम् अन्तः, इतरम्-अप्रधानं बहिः । पासगं विलं-नकयं । 'धुयावणं' दवावेइ' मोल्लं । 'परिघट्टणं निमायणं' बहिर्गतान्तर्गत चकमलाद्यपसारणम् । 'एकैकवचनं निगमनवाक्यमाहु' रिति । दार्थादिकमेकैकं न तु जघन्यादि । सुत्तद्धति । चतुः-सूत्रेभ्यः सूत्रद्वयं व्याख्यातमित्यर्थ: । किन्तु अपजत्तियं-लघु । मुद्दियावन्धस्थापना यथा xxxxxxxxxxxxx । नावाबन्धस्थापनाwv | कुयवा-बरकोउ जटिलकंबल: । 'ओज्झाइयया परिहरिया'दुर्वर्णवं परिहतं भवतीत्यर्थः । 'स्वखाइसु' रवः-कणिका तस्या अक्ष:-चालनिका । 'पयालणी कसा' तस्या: सेवनी । निभंग:पट्टिया उट्टणी । दुक्खीला-पाणहसेवणी । एगखीला-वहंतसेवणी । गोमुत्ता-कंथाइलु । ज्झसडा-खजूरी । 'विसरिया सरडो भन्नई' गाण सीवणी भन्नइ । अतजाएणं गयेजा-सीवयेत् । 'घरधूमे सुत्तनिबंधी तज्जाइयसूयणट्ठा कओ' इति सूत्रे गृहधूमग्रहणं तजाइयस्स-कुष्ठस्य सूचनार्थ कृतम् । 'पाणगपुरीसं'ति, सुरापायिविष्ठा । पडियाणिया-थीगलं । फुडयं संठवेइ-चुल्येकादशः । 'एष एव गतार्थो रन्धनकल्पेषु' इति, एवं स्थितार्था पूतिर्शातव्या । काले वासति-वर्षति । 'वग्धारियबुठिकायंमि' प्रचुरवृष्टिकाले । उत्तणेसु-उत् ऊर्ध्व तृणेषु । ओसाए-अवश्यायेन, विसुयावेइउग्गवेइ । 'पुव्वे अवरंमि यत्ति भाष्ये, उत्सर्गपदे अपवादपदे च । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy