SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ૨૦. नि:शेषसिद्धान्तविचार-पर्शये भाष्ये-सिन्हाए ऊसाए । भाष्ये-उंडाय पमतेत्ति, रजोहरणाग्रेषु मलग्रन्थय: । उग्गमियं-लब्धं । पयडिमयं-नालिकेरिछल्ली । 'सयण-- समोसिगाइ' समोसिगा-प्रातिनिवेशिका: । 'वक्ष्यमाणषोडशभंगमध्यात् अमी अष्टौ घटमानाः शेषा अघटमाना:' । पाइन्न लहुसपणं' गाहा इत्यादिकः सर्वोऽपि नाथः, एतद् भगाष्टकं घोडशभइनमध्यात् लिखित्वा ज्ञेयं, तथाहि - ( आचीण-लघुस-कारण-देशः प्रथम:) 'तृतीय आ० ल० का० दे० शुद्धः । चतुर्थपञ्चम- । । १ ।। | 5 ७० षष्ठभाग- 5 | ३/0555/ १५० विपर्यास. 5 | ११ | 015555 २६/४ प्रदर्शित:' ऽ ऽ ऽ १२४] शून्यादिप्रायः इत्यस्यार्थो । ऽ । ५0 चित्तानि यथा-अष्टानां घटमानानां भङ्गानां मध्ये तृतीयः एकादशाङ्कयुक्त: । चतुर्थ: द्वादशाकसंयुतः । पञ्चमः पञ्चकाङ्कसंयुत: । षष्ठः सप्तकाङ्कयुक्त: ज्ञेयः । एवग्रहणेन च तृतीयादिभगानां विपर्यासः सूचितः । यत: तृतीयादयो भङ्गा: षोडशभङ्गानां मध्यात् व्यतिक्रमेणाऽत्र लिखिताः । लहुसनिःपनी द्वौ एकादश-द्वादशौ लहुसनिःपन्नभङ्गकसमीपे द्रष्टव्यो । पञ्चमपष्ठभङ्गको बहुत्वनिःपन्नौ बहुत्वनिःपन्नघटमानपञ्चदशषोडशसमीपे द्रष्टव्यौ इति सर्वगर्भार्थ: प्रतिपादितः । 'अंते वा' इति, रोगावसाने । 'किढियादि सढिया' वृद्धा । 'खपुसा पदाणि चकपातिका च' इति, खपुसाशब्देन पदानि मण्यन्ते, चकपातिका च' उपान विशेष उच्यते । अन्ये तु सर्वेऽपि भेदाः, व्याख्या पुनग्ग्रे ज्ञेया। इयाणि पायच्छित्तं भण्णइ । 'सगलकसिणं गाह'त्ति, चूर्णिण: भाष्येऽ For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy