________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
द्वितीयः खण्डः पीयमित्थं न दृश्यते, एतदर्थसंवादिनी तु 'लहुगो' इत्यादिगाथा दृश्यते इत्यर्थः । कमणी-उपानतू । पदकर:-चर्मकारः । तेणेहि ओदुब्भति-उपद्रयते । 'समं मसिणं फलं मोडियं घा' कलं मनोरममुच्यते, मोडियं-मोटितं, सर्वेऽपि अमी समशब्दपर्यायाः । भाष्ये-'भावओ वण्णमाउक' वर्णमृदुत्वे इत्यर्थः । भाष्ये- 'अद्धंगुलज पुचं' इत्यादिका प्राक्तनगाथाल्लिाना शेया । 'जहन्ने य मुल्लकसिणे तिविहे मासलहुँ 'ति, मूल्यकिअं किल त्रिधा तत्रापि जघन्यके मासलघु इत्यर्थ: । 'सकलकसिणे पमाणाइरित्ते' इति । द्रव्यकिअं किल द्विधोक्तं प्राक् । 'उवादाणं भवत्ति, आजीविकोपाय: । भाष्ये-'घट्टयसंवियाणं पुवि जमियाण'त्ति । घट्टियं निम्मोयणसंदठवियाण मुहकरणं जमियाण समकरणं । भाष्येनियएण पायलेहणी। 'चीरायरियाए'-वस्त्रचर्यया । 'जा न नियत्तइ' यावद्वसतो नागम्यते तावद्दशा न छिद्यन्ते । 'ओमाइसु केवडियहेउ" रूपकहेतोः। 'जो गिहत्थो पाय गवेसाधिज्जइ' स निजत्वेनाधिष्यते साधोयस्य च तत् पात्रमस्ति गृहिण' इति, न केवलं साधोनिजत्वेन अन्विष्यते यस्य तत् पात्रमस्ति गृहिण: तस्याऽपि निजत्वेन अन्विष्यते इत्यर्थः । भत्तठो-परिप्रण भोजनम् । प्रथमपादोत्तरं 'दाहामित्ति य भणिए' ज्ञेयम् । 'द्वितीयपादोत्तरमाहेति. 'तं केवइयं च केवचिर वा वित्तिलक्षण । 'नेतिउत्ति काउ' निकाचितमिति कृत्वा । 'कालदुगे तीताणि' मासकल्पवर्षाकालरूपे । 'ने वट्टइ' नोऽस्माकम् । 'प्रथम वयसि निविट्ठो' परिणीतः । 'निविसमाणो वा' परिणयनयोग्यः । कुथु भरी-वेसण । संताण
ट्ठया वा-संत्राणाय । सण्णीण दसणस्थ श्रावकदर्शनार्थ । 'स्वतन्त्र अविरुद्ध' स्वसिद्धान्ताविरुद्ध । 'जोग'-मांसादिरहितं 'खुलखेत्त'-घृष्टक्षेत्र । 'पुइयघराओ' प्रातिवेशिकगृहात् । 'समिइमे' मंडकान् । आजीवका:-गोशालकशिष्या: । वृद्धश्रावका:-तापसा: ।
HEATRE
For Private And Personal Use Only