________________
Shri Mahavir Jain Aradhana Kendra
૨૩
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
6
>
'दारमपत्यादिसमुदायो कुल' मिति, कुलशब्दस्य व्याख्यानमिदम भाई- भार्या । सत्तुय ओयणकओ क्रयः । 'अह संजओ वलडिओ' अलब्धिकः । ' अह भद्देवि एस कमी' अभडे इत्यर्थः । उड्ड - चकादयः-ऊघटाः । भादुदुओं' भराक्रान्तः । 'मायाम'डली ' मातृमंडली - भोजनमंडली | सरीरमहिमाए ' शरीरसत्कारे | 'ओमच्छगपरिहाणीहिंडियाण' अमछटेत्यादिक्रमेण हिंडियाण इत्यर्थः । ताहे 'सखेत्ते' क्रोशपञ्चकमध्यरूपे । 'अवोचत्थं क्रमेण । 'मूलभेदो गणो' प्रथमाचार्यविश्लेषः । 'कविणे सुत्तपरिसि काउ'त्ति प्रभातसमये । 'जे सुविउ गया' स्वपनाय गताः । 'लाडाचार्याभिप्रायात्' मथुराचार्याभिप्रायेण । 'परओ राईए चिंता' अस्माकं अचिन्तेत्यर्थः । ' एप स एवं चाई' राज्यचिन्तावादिनां द्रष्टव्या: । जे पुण पढमाइपहरविभागेण असेज्जायरमिच्छति तेसि सुरत्थमणविणिग्गयाण' इति, कह असेज्जायरो भवतीति योग: रात्रावग्रहणादिति भावः । 'रयणीए चउरो जामति से जायरो ज्ञेयः । 'ओलजायको' श्येन: । 'निसज्जणसं व सणभया' पुतस - घर्षणभयात् । ' सइकाल देक्खति' सकृत्कल' वीक्ष्यन्ते । 'भारिय कज्ज' गुरु इत्यर्थः । ' एगमि वा अणेगहा उपत्ति, गृहे पुत्रादयों विभक्ताः स्थिता इत्यर्थः । निगडागणि मायाम्नी भाष्ये । माध्ये 'जेठाइ व जइ व' इति, यावन्तः । समाणा-1 --मिलिता: | 'पियपुत्तथेरप वा सरछोडगाहा अनतिक्रमणीयचचनेष्वित्यर्थः । 'किं वोऽसुभेहिं'ति, अकारों ज्ञेयः । 'तां वि से सां बज्जी' (त्त, तथापि से तस्स सोऽर्द्धा वर्जनीयः । 'घर' पडिणीयं ' - गृह प्रति नीतम् । पट्टिआ-दत्तप्रयाणा: । 'कच्छपुडओ- -जस्स कक्ख | परसे पुडी स कच्छपुडो' । एवं कप्पागं ठवित्तु' नायक स्वामिनम् । 'मद्दो निस्साए कुभेज'त्ति, अणेसणीय दद्यात्। उवाओं-परिश्रान्त:
7
,
"
For Private And Personal Use Only
f