________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
यतः ।
इत्यस्यार्थो - भङ्गरूपे तथाहि'सत्तमभंगे तइयभंगे वा' इति, बहुगृहस्थस्वाधीनां 'ओहारकं बीओ' बहुगृहेभ्यो मीलिता: । 'अणविणणं संभवइ' बहुगृहसत्कत्वात् तासां विकरणं करिति बंधादिछोटनं । तस्स निवेएइ स्वामिनः । 'अहो अकयन्नू' अकारो ज्ञेयः ।
द्वितीयः खण्डः
सन् । पच्चरेण खीलियाए । 'सुत्ताइमगाहा गतार्था raण दधिमधनवदिति मन्थानः चतु:कोण:, रवकश्चाष्टकोण:, यथा वकेण दधि मध्यते येन अनया व्युत्पत्या मन्थानको गतार्थ एवमेवापि गाथा गतार्था 'अत्थेण निसिद्ध 'त्ति, निर्युकयेत्यर्थः । 'जस्स दालिओ न फिडिय'त्ति, राजयः । 'अओ बुच्चत्थं'विपर्यस्तम् । उचाइणावेइ' स्वामिने न समर्पयति । उवरिसेजतिमिज । भाष्ये- 'धम्मका पणियलोभियंति, धर्मकथैव पणितं - पुण्य | भाष्ये' सोउ हिंडणकहणं 'ति, विष्परिणामण पि ज्ञेयम् । 'पज्जोसवणाकाले घेच्छामो' वर्षाकाले इत्यर्थः । अत्थो उ कारणे' इति भाष्ये इत्यर्थ: । 'सत्ती य व सो विहु न तेन न निव्विसइ' इति भाष्ये, न निवारयति अपि तु प्रस्थापयतीत्यर्थः । ' सपरिक्खेवे foयाणं' प्राकारादिवेष्टिते स्थाने । 'उड्डाहविरु भणे' हस्तादिकर्त्तने । 'यथा तत्र तेनाहड'त्ति एवं इत्यर्थ: । 'मीरा-मेराकडणं' कुजकरणं । 'सहीणे वा पडिचरिउ'' हरिउ' । 'परिसीए कडाए' मर्यादया | 'संथारे घेण्साणे गाणेगवयणे अट्ठविह भंगभयणा कायव्वा'
एकसा०
एकगृह एकसंथार
I
I
S
1
S
S
S
S
S
इत्यष्टौ भंगा ज्ञेयाः ।
For Private And Personal Use Only
२३
S
4-4-4-4