________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये 'विहाइ निग्गयाण' अद्धाणे निग्गयाण । 'छेवइओ वा' इति, चौरः। 'नासाऽरिसाओ' हरिसो नासिकायां । 'निक्केयणं' पसघणं । 'दव्यओ वंजणजाओ' जातानि व्यञ्जनानि कूर्चादीनि यस्य । वट्टमि ठविजए बट्टो' इति, गोलकस्योपरि कथं गोलकः स्थाप्यते? । भूणगस्स-पुत्तस्स । 'अहवा उउवं उगिण्हईति, आतवं । तच 'तनुपर्यन्ते' पर्यन्ते तनु-सूक्ष्मं कार्य । 'मा उन्भूया जणहास'त्ति, वातेन उतिक्षप्ता । 'खलुगो' संखोडओ । 'उभयवेच्छिनिकाइयाए' इति, वैकक्षमुत्तरासाइन्गः, उभयपाचे उत्तरासगनिबद्धया । 'सव्वो वेस उवही' वेष इति सम्भाव्यते । 'गणं पीठग'ति, वेहवत्यां भूमौ वर्षाकाले वा ध्रियते संयतीभिश्चाभ्यागतसाधुनिमित्तं । 'निसेजा
ओनिया खोमिया य' निषीदनार्थ । 'दंडपमजणीय' दण्डकपुछनाभिधाना । 'चाले'त्ति, वाल: कम्बललक्षण: । 'सूई' तालपत्राणां पलाशपत्राणां छत्रं वंशमयं । 'कुडसीसगछत्तयं सिखिन्निखुपकं'। 'संनाहणट्टो' दोरिया ज्ञेया। 'उड्डाहपच्छायणवारओ' जलवारकः । 'अहऽभत्तट्टी' अकारो ज्ञेयः । 'वत्थं अंताओ'त्ति, वस्त्राञ्चलान् । 'तओ अंतो निसेला' सूत्रमयी 'बाहिरनिसेजा' पादप्रोञ्छनरूपा । 'चरिमाए पडिगगहंति, प्रथमपौरुष्या: चरमा इति सज्ञा । 'दात्रसंधी' कार्तिकमास: । दोसु वि मीसेसु परंपरे लहुगुरु पणगं' इति । दोसु वि मीसेसु परंपरे लहु अणंतरेसु दोसु वि गुरुपणगं' । 'अट्टसु जोयणेसु मूलं भिक्खुणो सपयं' मूललक्षणं सपदमित्यर्थः । 'उवज्झायस्स चउगुरुगाओ अट्टसु अणधट्टो' इति, उपाध्यायस्य चतुगुरुकादारभ्य अट्टमे स्थाने अणवट्ठो भवतीत्यर्थः । 'आयरियस्स छलहुगाओ अट्टसु चरिमंति, आचार्यस्य षड्लघुकादारभ्याष्टमे चरिमे इत्यर्थ: । 'कावोडी संकाई' एकाौँ । 'अथंडिलाओ वा' अथंडिले इति ज्ञेयः । 'उब्वायस्स'-श्रान्तस्य । मयदंतिया मेती ।
For Private And Personal Use Only