________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथचूणिपर्याया:
'अपनवओ' अशक्तस्य । 'तिक्वसंहिणधारं' ति, तीक्ष्णलक्ष्णधार । 'चन्द्रा ?' इति पादयोः । 'सुक तुंडे' इति हस्तयो: । पोमेगवां रोमे। 'पउमे' कुसुंभकिट्टिकायां । 'मंसूचियुगे' श्मश्रूयुते ओष्ठे । 'उत्तरमाणो अच्छो रेणू या' अकारो ज्ञेयः। 'संजया न तडफडेज' इति नकारोऽयं । 'सीयाणं' श्मशानं । गिरिवडे छप्परे । 'मुत्तसकराए य' ककराभिर्युतं मूत्रं । 'महासहिया'-गईभी । 'विनुवावेइ वा इति-उववेइ इति भणियं होइ । 'तत्व उत्त'ति, पीठोक्तसङ्घ । खारतेलं-तिलतैलं । खाडाहडो-पिण्डिकारूप: । 'जमि जोगे जंतणा' नियन्त्रणा । 'तकाइ पगंगियं' आयंबिलं । 'पणिय विलेवी' जाउलिया । 'पच्चक्खाणे' ति, संवरणं । "थूग्लंभे' बहुलामे। 'तस्य पूर्व न भवतीत्यर्थ' इति प्रवेश इत्यध्याहारः । 'पहाणिया सोहगा' वेढा सोहगा' पदकरा-चर्मकरा:। 'निल्लेवा'रजकाः। अन्नत्थ अजुंगिया' अकारो ज्ञेयः । 'सोरुत्तिया' यवध्रियककारिणः । सिम्गा' श्रान्ता । 'जावसिया' चारिवाहका: । 'मोयगमाइयं' ति कदली। 'एवं आसोहपिच्छ' ति, हरितं । कडपूरेण उदरपूरेण । हिंगुदद्दरिय-हिंगुमिस्साई डरी। 'उल्लोएण' सामान्येन । 'अप्पायणट्टा' स्फाईओप्यायी आप्यायनाय । 'नेकंतिओ' नित्यपिण्डः। 'समिइमा' मण्डका: । 'भत्तटुस्स अबढ़हुँ' भक्ताद्धमित्यर्थ: । एक दिजा शांचेत । 'विवकराइदोसा' विपत्करा दोषा: । ससवत्तियं-ससऊकं इत्यर्थः । डिडिमहेउगर्भहेतुः । ‘पम्हट्ठाइयाण भायणं' समपणं । अहिगरणं-भण्डी । 'संजमसारं ठवेउ' संथिलीकृत्य । 'वसहीए पुरोहडे' पच्छा। गणिणीमहत्तरा । अभान्जा-अयोग्या। 'पत्तीदंतेण पौत्ती-चिलिमिलिसमीपेन। 'एवं सवे' पुत्तशब्दो योज्य: । इमं चिन्तन्ति संयत्यः । ‘पन्नप्पइ'नीरोगी करोति । किरियासज्झाए-क्रियासाध्याया: । समोसियगोप्रातिवेशिकः। 'गोवालकंचुको' गायत्री । जो आंतो-यत् ओजः
For Private And Personal Use Only