________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्वान्तविचार-पर्याये
सामर्थ्य । 'सागारियासेवणा' लिङ्गासेवना । 'घोडिय'त्ति, मित्राणि । कणयं-नाराचं । 'अहं पिते किं न भाउ' काक्वा । 'चिनाडिकाकारवत्' विकृतानाड्यो यत्र सन्ति साविनाडिका-अवगायिका। निवेसणस्सघरस्स । तेण गहियं ति, तेन हेतुना सूने गृहीतं पासवणग्रहणं । 'जहा उच्चारे' जहा उच्चार आयमय न तहा पासवणे । 'विट्टलेहि' जहि । 'सव्यसाहहि (सह) समाति,सर्वसहस्य सनाणं यथोक्त। 'स चलओ' पृथक कृत: । माय-'अलिगाए सोहिकरणेण वा वि' त्ति
अलिकान्यायेन पापं क्षीणमित्यर्थ:। भाष्ये-इश्वय-दैवः । भाष्ये 'दिवसितेविऽणा' अणटा अकारो शेय: । पञ्चमोद्देशकस्य-यथा-पडछाडगा-ग्रन्थभेदकाः । विलिएण देससवण्हाणं ति खलिए. जुगुप्सादिके। 'परियासिउ-वासयित्वा । सिंहे-सिंभे। पवहण वावरणं । 'उड्ढोरगी' स्थलजयः । पाद्धं पतकडं । मंगवालीए दर्भतोरणं । 'विकरणमपि' अचेतनं । विचित्ता मुषिताः । भाष्ये 'उद्दद्दरे' इति, कोष्ठादिगतं धान्यं प्रचुरमस्ति न च तेषां स्थगनमस्ति । भाष्ये 'पुख्छे अबरंमि य पयमि' त्ति, उत्सर्गपदे अपवादपदे चेत्यर्थ: । 'कलमापिका वंशदण्डवदि' ति । कलनाधिका स्थानविशेषः । कायनाणमंडवा-कवाण मण्डप इति ख्यात: । 'पुबण्हे अपविए' स्वाध्याये । बहुकारा वाहारी। उल्लीइयं-धवलितं । 'कुलिया कुड' मि.येकार्थे । 'सीतभरोसाय उज्झं क्खणी भन्नई' त्ति । सीतसरा-जलकणाः ऊसाय तत: जलकणिका ऊसयुक्तो वात: लोके उज्ॉक्खणी भन्नइ । भाष्ये 'अहवऽविसुद्ध' अकारो ज्ञेयः । अणिसेज्ज-यो निषद्यां गुगीन करोति। 'एगट्ट भोयणं' ति, सह भोजनं एगट्ठा इत्युच्यते । ओलवणा-उपशमनं । परियतिसूत्रं परावर्तयन्ति। भाष्ये बारस यचउन्बीसा' इत्यादिगाथायां द्वादश द्वाभ्यां गुणिता: चतुर्विशतिः, द्वादश त्रिभिर्गुणिता: षट्त्रिंशत्
For Private And Personal Use Only