SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ૧૨ नि:शेषसिद्धान्तविचार-पर्याये जहण्णेणं सागरोषमस्स नव पणतीसतिभागा पलिआवमस्स असंखेजइभागेणं ऊणगा' । अर्थस्तु-यैः पञ्चत्रिशभिर्भाग: सागरीपमं स्यात् तेषां भागानां मध्यात् नव भागा इत्यर्थ: । 'चागुकोसटिईणं मिच्छत्तुकोसपण जलद्धं' इत्यादिगाथा व्याख्या-वर्गोत्कृष्टस्थितिनां त्रिंशत्सागरोपमकोटीकोटिप्रमुखानां मिथ्यात्वोत्कृष्ठस्थितिना सप्र्तातसागरोपमकोडाकोडिलक्षणया गुणने यत् लब्धं शेषाणाम अयं जधन्यः स्थितिकाल: पल्योपमासङ्ख्येयभागीन इतिगाथार्थः । 'जहण्णेणं सागरोवम पणवीसाए तिनि सत्त भागा' इति । अस्य वृत्तिः-एए चेव सत्त भागा बेइंदियठिइबंधे षणवीसाए गुणिन्ति । द्वयोरपि भावाथो यथा-सागरोपमसप्तभागा: पञ्चविंशत्या गुण्यन्ते, तत: सप्तभागानां पञ्चविंशत्या गुणितानां ये त्रयो भागा: ते गृह्यन्ते, पल्योपमासख्येयभागानाः प्राक्तनसप्तमागेभ्यः एते स्थूलतरा इत्यर्थ: । 'दरिसणावणिज्जादो' दर्शनावरणीयादा इत्यर्थः । 'असंखेप्पऽद्धपविटे' असइक्षेप्यकालप्रविष्ट इयर्थः । 'गा० ? जेणं जीवे असंखेऽद्धपवि? सबनिरुद्ध सेसे आउए सेसे' इति सूत्रानन्तरं पदच्छेदो ज्ञेयः तदनन्तरं सब्वमहंतीए आउयबंधऽद्धाए इत्यादि सूत्रं ज्ञेयम् । 'कम्मभूमग-पलिभाणी-गम्भिणियाऽवाहियकम्मभूमित्थिजाआ जाइस्सरणाइणा भावलिगं पडिवज्जत्ति । अर्थो यथा-कर्मभूमिजाया: अपहृताया: स्त्रियो जातः पुरुषः भावलिङ्ग प्रतिपद्यते यः स कम्मभूमगपलिभागी पुरुष उच्यते । पदे २८-'चुक्खलितन्यायादविरहित: यनिरन्तर-मनाभोगाज्जायते आहारादि तत् चुकखलिय'ति भण्यते । पदे ३३-जवनालिया-कन्याचोलकः । 'नेरइयाणं भंते ! ओहिस्स किं अंतो बाहिं' इति । किं अन्त:-अविच्छिन्नः सन्ततः, बाहिं ति विच्छिन्न इत्यर्थः । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy