Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता। खलकाख्यं द्विधा चैव कृत्तिकास्थानभादिकम् ॥ कोटचक्राष्टकं प्रोक्तं चतुरस्रादिभेदतः॥ ३१ ॥ गजमश्वं रथं व्यूहं कुंतं खङ्गं छारें धनुः ॥ सौरि सेवानरं डिंभं पक्षिवर्गापवर्षणम् ॥ ३२ ॥ सप्तरेखोद्भवं चक्रं पंचरेखेंदु भास्करम् ॥ त्रिविधं मातृकाचक्र विज्ञेयं श्येनतोरणे ॥ ३३ ॥ अहिलांगलबीजोतिवृष्टयाख्यं सप्तनाडिकम् ॥ चक्र सांवत्सरं स्थानचक्रं शृंगोन्नतिस्तथा ॥ ॥३४॥ एतानि सर्वचक्राणि ज्ञात्वा युद्धं समाचरेत् ॥ जयेदिह न संदेहः शक्रतुल्येऽपि वैरिणि ॥३५॥ इति चक्रनामानि ॥
खलकाख्यमिति ॥ ३१ ॥ गजमश्वमिति वीरचक्रं च दृष्टिकमित्यपि पाठः ॥ ॥ ३२ ॥ सप्तरेखोद्भवमिति ॥ ३३ ॥ अहिलांगलेति ॥ ३४ ॥ एतानीति ॥ ३५ ॥ इति चक्रनामानि ॥ अथातः संप्रवक्ष्यामि भूबलान्यभिधानतः ॥ कपिद्वंद्वे तथा दुर्गे चातुरंगे महाहवे ॥ ३६ ॥ स्वरोदयैश्च चक्रैश्च शत्रर्यत्र समोऽधिकः ॥ तत्र युद्ध बलं देयं भूबलर्विजयार्थिनाम् ॥३७॥ तेषां नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले ॥ चतुराशीतिसंख्यानां यहलेन जयी रणे ॥३८॥ उड्री जालंधरी पूर्णा कामा कौल्लेकवीरिका ॥ शिलींध्री च महामारी क्षेत्रपाली च वंशजा ॥ ३९ ॥ भद्रकाली नली काली कालरेखा निरामया ॥ जय लक्ष्मीर्महालक्ष्मीर्जयाविजयभैरवी ॥४०॥
अथेति ॥ स्पष्टम् ॥ ३६ ॥ अथ भूबलानां प्रशंसामाह । स्वरोदयश्चेति । नामजैमात्रायष्टभिः स्वरैर्दादशाब्दादिकालजैः स्वस्वरैः शत्रुर्याद समस्तुल्योऽधिको वा भवति तत्र जयार्थिनां राज्ञां भूवलैबलं देयम् । स्वरबलतुल्येन शत्रुणा सह जयपराजयौ तुल्यावेव । स्वतः आत्मनः स्वरबलैरधिको यदि शत्रुस्तदा शत्रोरेव जयः। अत्र युद्धे यस्य राज्ञः शूरस्य जयार्थिता भवति । कथमसौ मया जेतव्य इति स्वरज्ञं पृच्छति । तत्र स्वरतो भूबलानि तस्मै दत्त्वा युद्धाय तं सज्जीकुर्यात् । जयजयेति ॥ ॥ ३७॥ तेषां भूबलानां नामान्याह ॥ तेषामिति ॥ ३८ ॥ उडीति ॥ ३९ ॥ भद्रकालीति ॥ ४० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 294