Book Title: Nandisutra ke Vruttikar tatha Tippankar Author(s): Punyavijay Publisher: Punyavijayji View full book textPage 6
________________ નદીસૂત્રકે વૃત્તિકાર તથા પિનકાર [८८ ... (६) सुखबोधा सामाचारी प्रशस्ति - इच्चेसा गिहत्थसाहुसत्थाणुद्वाणविहिपदरिसणपरा सिरिसीलभहसूरि-धणेसरसरिसिस्ससिरिचंदररिसमुद्धरिया सुहबोहा सामायारी सम्मत्ता । इति बहुविधप्रतिष्ठाकल्पान् संवीक्ष्य समुद्धृतेयं श्रीश्रीचन्द्रमरिणा ॥ समुच्चयग्रन्थाग्रम् १३८६ ।। कमलवने पाताले क्षीरोदे संस्थिता यदि स्वर्गे । भगवति ! कुरु सान्निध्य बिम्बे श्रीश्रमणसङ्घ च ॥१॥ ॥ इति श्रीसुखबोधा सामाचारी समाप्ता । - सं. १३०० माघ शुदि १० गुरौ श्रीचन्द्रगच्छे मण्डनीयशुद्धाङ्कसरिभिलिखापिता । (७) निरयावलिकादिपञ्चोपाङ्गसूत्रवृत्ति । रचना सं. १२२८ । प्रशस्ति - इति श्रीश्रीचन्द्रसरिविरचितं निरयावलिकाश्रुतस्कन्धविवरणं समाप्तमिति । निरयावलिकादिपश्चोपाङ्गसूत्रवृत्तिग्रन्थानम् ६३७ ॥ - वसु-लोचन-रविवर्षे १२२८ श्रीमच्छीचन्द्रसूरिभिब्धा । आभडवसाकवसतौ निरयावलिशास्त्रवृत्तिरियम् ॥१॥ (८) पिण्डविशुद्धिपकरणवृत्ति । रचना संवत् ११७८ । प्रशस्ति - ___ समाप्तेयं श्रीश्रीचंद्रसरिविरचिता सूक्ष्मपदार्थनिष्कनिष्कषणपट्ट कसन्निभप्रतिभजिनवल्लभाभिधानाssचार्यदृब्धपिण्डविशुद्धिशास्त्रस्य वृत्तिः ॥ यच्चक्रे जिनवल्लभो दृढमतिः पिण्डैषणागोचरं, प्रज्ञावर्जितमानवोपकृतये प्राज्यार्थमल्पाक्षरम् । शास्त्रं पिण्डविशुद्धिसंज्ञितमिदं श्रीचन्द्रमरिः स्फुटां, तवृत्तिं सुगमां चकार तनुधीः श्रीदेवतानु ग्रहात् ॥१॥ वसु-मुनि-रुदैर्युक्ते विक्रमवर्षे ११७८ स्वौ समाप्येषा । कृष्णैकादश्यां कार्तिकस्य योगे प्रशस्ते च ॥२॥ अस्यां चतुःसहस्राणि शतानां च चतुष्टयम् । प्रत्यक्षरप्रमाणेन श्लोकमानं विनिश्चितम् ॥३॥ ग्रं० ४४०० ॥ . ऊपर श्री श्रीचन्द्रसूरिकी जिन आठ कृतियोंके नाम उनकी प्रशस्तियोंके साथ उल्लिखित किये हैं, उनको देखनेसे यह स्पष्ट होता है कि-प्रारम्भकी छः रचनायें चन्द्रकुलीन आचार्य श्री धनेश्वरके शिष्य श्री श्रीचन्द्रसूरिकी ही हैं । सातवीं निरयावल्यादिपंचोपांगव्याख्या भी अनुमान इन्हींकी रचना मानी जाती है। आठवीं पिण्डविशुद्धिप्रकरणवृत्तिकी रचना इन्हीं आचार्यकी है या नहीं, यह कहना जरा कठिन है । क्यों कि इस रचनामें वृत्तिकारने "श्रीदेवतानुग्रहात्" ऐसा उल्लेख किया है, जो दूसरी कोई कृतिमें नहीं पाया जाता है । यद्यपि रचनाकाल ऐसा है, जो अपनेको इन्हीं आचार्यकी Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14