Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 8
________________ मानार्थार्णवसोपे पर्जन्यस्येव वर्षासु वस्तूनि बहु वर्षतः । न किश्चिदपचीयन्ते कोशाः प्रत्युत वर्धनाः ॥ ७॥ धर्मस्यैव समुच्छायादधर्मस्य च निग्रहात् । सुखेन वृत्तेः साधूनामसाधूनां नियन्त्रणात् ॥ ८॥ अमुना राजराजेन कलिः कृतयुगीकृतः । बहुना किं प्रजल्पेन महात्मानोऽपि तद्गुणान् ॥ ९ ॥ शंसितुं कवयोऽशक्ताः किं पुनर्मादृशो जनः । । महाग्रहारो राजेन्द्रचोलीको मह १० ॥ सर्वविद्यासमृद्धानां श्रीमतामूषितेजसाम् । निवासो विप्रवर्याणां चोलेष्वासीत् प्रतिष्ठितः ॥ ११ ॥ महामाहेश्वराणां यस्तारुण्येष्वेव यज्वनाम् । राज्ञा राजेन्द्रचोलेन स्वनाम्ना स्थापितः पुरा ॥ १२ ॥ राष्ट्रस्यास्य समृद्धस्य शिरोभूषणसन्ततिः । तत्राग्रहारे वास्तव्यो वत्सगोत्रसमुद्भवः ॥ १३ ॥ . सामवेदविदां मान्यः केशवस्वामिनामकः । । श्रीराजराजदेवस्य सेवकोऽभूद् द्विजाग्रणीः ॥ १४ ॥ तं कदाचित् समामन्व्य सेवमानं महीपतिः । चिराच्चिकीर्षितं वस्तु मृत्वाज्ञापयदीदृशम् ॥ १५ ॥ आर्य! वत्ससुखायर्यालं कौतूहलमतीव मे । सलिङ्गेऽस्पष्टसाधूनां नाम्नां नानार्थवाचिनाम् ॥ ११ ॥ परम्परायास्त्वदृते न चान्यः शब्दवित्तमः । एकद्वित्रिचतुःपञ्चपदस्वरैर्नामभिः क्रमात् ॥ १७ ॥ काण्डागि प्रतिकाण्डं च पञ्चाध्यायौः क्रमाद् यथा । . स्त्रीपुन्नपुंसकैर्वाच्यलिङ्गः सङ्कीर्णलिङ्गकैः ॥ १८ ॥ 1. 'वासको' ग. पाठः. २. 'गांव' ख. पाठ:. ३. 'या यथाक्रमम् ' ख. पाठः. ४. 'वर्गकैः' घ. पाठः.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 342