Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
अथ यक्षरकाण्डः।
स्त्रीलिङ्गाध्यायः। अथ स्त्रियां भवान्याः स्युः सर्वाः संज्ञाः क्षुमाहये । धान्ये रात्रेहरिद्रायां भूमेमनाख्यभेषजे ॥ १॥ मातुस्तु गवि पेषण्यां पार्वत्यां चाथ योषितः । प्रियवृक्षेऽथाम्बा स्याज्ज्येष्ठस्वसरि मातरि ॥२॥ वाचां मध्यमिकानां स्यात् सप्तानामेकवाचि च । अर्चा पूजाप्रतिमयोरत्ता-वश्रां च मातरि ॥ ३ ॥ नाट्योक्तविषये ज्येष्ठभगिन्यामिति केचन । नाट्योक्तावेव वृद्धायां वेश्यायामिति सज्जनः ॥ ४ ॥ अप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ जानुकूपरयोरस्भोरन्दूस्तु गजशृङ्खले ।। पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥ प्रतिज्ञायनतात्पर्यगोष्ठीषु स्यादथापरे । आहा कण्ठे कथायां चेत्याहुराहा तु नामनि ॥ ७ ॥ कण्ठे चेत्यपरेऽथाजिरु*त्कृष्टा लिङ्गभेदतः । आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ८ ॥ आलिमर्थनये विद्यात् सेतो सख्यां तथैव च । आवलावप्यथालूः स्याद् योनिव्याधी वनस्पतौ ॥ ९ ॥ टिट्टिभाख्यखगे चात् पुनर्यागादिकर्मणाम् । कल्पे च परिपाट्यां च साम्नो गायत्रसंज्ञिनः ॥ १० ॥ द्वितीयपादगीत्यां च तृतीयार्चिकपर्वणोः । आवृत्तावपि चाथाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ११ ॥ १. 'क' ख. पाठ:. . * उत्कर्षश्च नानालिङ्गाध्याये वोध्यः ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 342