________________ 18 नेषषीयचरितं महाकाव्यम् दिगङ्गनाऽङ्गाभरणं = दिश एव अङ्गनाः दिगङ्गनाः ( रूपक० ) तासामङ्गानि, (ष० त० ) तेषाम् आभरणम् / ष० त०)। यशःपट = यश एव पटः, तम् ( रूपक० ) / वयति स्म = 'वेन् तन्तुसन्ताने" इस धातुसे "स्म" के योगमें "लट् स्मे" इस सूत्रसे भूतकाल के अर्थ में लट् / इस पद्यमें "सितोऽशुवर्णः" इसमें उपमा और अन्यत्र रूपक अलङ्कार है। इस प्रकार दोनों अलङ्कारोंका भङ्गाङ्गिभाव होनेसे सङ्कर हुआ है // 12 // प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मरपि भेत्तृतोकिता। अमित्रजिन्मित्रजिवोजसा स यादचारदृचारदगप्यवर्तत // 13 // अन्बया-प्रतीपभूपः व विरुद्धधर्मः अपि ततोभिया भेत्तताउज्झिता किम् ? यत् स अमित्रजित, मित्रजित्, विचारहक अपि चारदक् अवर्तत / / 13 // व्याख्या--प्रतीपभूपः इव = विरोधिभूपतिभिः इव, विरुद्धधर्मः अपि = मिथोविरोधिधर्मः अपि, ततः तस्मात् नलात् इत्यर्थः, भिया = भयेन हेतुना भेत्तता = भेदनकारिता, पक्षान्तरे भेदज्ञापकता, व्यावर्तकता इति भावः, उज्झिता कि = परित्यक्ता किम् ? 'यत् - यस्मात्कारणाद, सः = नल:, ओजसा = तेजसा, अमित्रजित् - मित्रजिद्भिन्नः, परं मित्रजित = मित्रजेता, अत्र योऽमित्रजित् मित्राजिद्भिन्नः। स कथं मित्रजित् (मित्रजेता इति विरोधः प्रतीयते, तत्परिहारस्तु- ओजसा = प्रतापेन, अमित्रजित्-शत्रुजेता, तथा ओजसा - तेजसा, मित्रजित् = सूर्यजेता इति / इत्थमेव सः = नल: विचारहक्% चारहभिन्नः / परं चारह - चारदृष्टिः, अत्राऽपि यो विचारहक् (चारदृभिन्नः) स कथं चारदृक् (चारहक) इति विरोधः प्रतीयते, तत्परिहारस्तु-विचारदक् = विचारपूर्वकं द्रष्टा, चारदृक् = गुप्तचरनेत्रः, "राजानश्चारचक्षुषः" इति श्रवणादिति भावः / अवर्तत = आसीत् // 13 // अनुवाद:--शत्र राजाओं, समान विरुद्ध धर्मोंने भी उनसे डरकर भेत्तृता =भेदकारिता वा व्यावर्तकता छोड़ दी है क्या? क्योंकि वे प्रतापसे अमित्रजित् ( मित्रको जीतनेवालेसे भिन्न ) होकर भी तेजसे मित्रजित् ( मित्रोंको जीतनेवाले थे), यहाँपर विरोध प्रतीत होता है, इसका परिहार है, नल प्रतापसे अमिअजित् अमित्र अर्थात् शत्रुओंका जीतनेवाले थे और तेजसे मित्रजित-मित्र अर्थात् सर्यको जीतनेवाले थे इसी तरह नल विचारदक अर्थात् चारदष्टिसे भिन्न होकर भी चारदृक् अर्थात् चारदृष्टि थे यहाँपर भी विरोध प्रतीत होता है / इसका