Book Title: Nagil Charitram Author(s): Vardhamansuri Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra नागील ॥ १ ॥ www.kobatirth.org ॥ श्रीजिनाय नमः ॥ ॥ अथ श्री नागीलचरित्रं प्रारभ्यते ॥ ( कर्त्ता - श्रीवर्धमान सूरि) भाषांतरकर्ता तथा छपावी प्रसिद्ध करनार - पण्डित श्रावक हीरालाल हंसराज (जामनगरवाला) अस्तेय दीपस्य प्रकाशोल्लासवत्पुनः । मुक्तिवर्त्मनि पान्थानां सतां ब्रह्मवतं मतम् ॥ १ ॥ अर्थः- बळी मोक्षमार्गमां जता सज्जनोने अस्तेयत्रतरूपी दीपकना प्रकाशना उल्लाससरखं ब्रह्मव्रत कहेलुं छे || १ || संतोषः स्वेषु दारेषु त्यागो वा परयोषिताम् । प्रथयन्ति गृहस्थानां चतुर्थ तदणुव्रतम् ॥ २ ॥ अर्थः- पोतानी स्त्रीओ थीज संतोष, अने परनी स्त्रीओनो जे त्याग, तेने गृहस्थोनुं चोथं अणुव्रत कहे छे ॥ २ ॥ येऽन्यदारपरीहारवततीव्रतयोद्धुराः । भयान्मोहादयो दोषा न तेषु ददते पदम् ॥ ३ ॥ अर्थः- जे पुरुषो परस्त्रीना त्यागरूप व्रतना वळथी शूरवीर थयेला छे, तेओ प्रत्ये (जाणे) भयथी मोहादिक दोषो पगलुं पण भरता नथी ॥ ३ ॥ For Private and Personal Use Only Acharya Shri Kalassagarsun Gyanmandir 2062 चरित्रं ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18