Book Title: Nagil Charitram
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
नागील
चरित्र
-A
॥१२॥
NAGACASSAGADHARE
खरा स्वरूपमांज रहीने (त्यां) स्तंभाइ गइ. ॥ ५४॥
स तत्तत्कपटं वीक्ष्य कपटान्तरशाङ्कितः । कृतलोचः स्वयं भेजे शीलभगभयाबतम् ॥ ५५ ॥ | अर्थ:--पछी ते नागीले तेणीनुं ते कपट जोइने बीजां कोइ कपटनीशंकाथी लोच करीने शीलभंगना डरथी पोतानी मेळेज (त्यां) चारित्र अंगीकार कर्युः ॥ ५५ ॥
_ दत्तं शासनदेव्याथ यतिवेषं स धारयन् । तत्प्रदीपपुरोभागमागत्येदमभाषत ।। ५६ ॥ ला अर्थ:-पछी शासनदेवताए आपेला मुनिवेषने धारण करनारो ते नागिल ते दीपकनीपासे आवीने आ प्रमाणे कईवा लाग्यो के,
आराध्य नन्दालोमेन नीतोऽस्यद्भुतदीपताम् । अयि यक्ष विरूपाक्ष कृतकृत्योऽस्मि गम्यताम् ॥ ५७॥ | अर्थ:--हे विरूपाक्ष यक्षा नंदाने मेळवबानी लालचथी (ता5) आराधन करीने तने आश्चर्यकारक दीपकपणाने में प्राप्त करेलो
छे, हवे हुँ कुतार्थ थयो छु, माटे तुं चाल्यो जा? ॥७॥ | दीपतोऽप्यथ भाषाभूत्सेव्यो यावद्भवं भवान् । रवेरिव न मे भाभिः स्पर्शदोषः प्रभो भवेत् ॥ ५८॥ | अर्थ--त्यारे ते दीपकमाथी पण एवी वाणी यइ के, हे स्वामी ! छेक जींदगीपर्यंत मारे तारी सेवा करवानी छे, तथा सूर्यनी कांतिनीपेठे मारी कांतिथी पण तमोने स्पर्शदोष लागवानो नथी. ॥ ५८॥
अथ ताहम्महाशीलप्रीतया स्फीतविद्यया । विद्यार्या प्रतिपदं क्रियमाणप्रभावनः ॥ ५९॥ • तथाविधकथायोधवर्धमानप्रमोदया। व्रतध्यानगलत्पापकन्दया नन्दयान्वितः ॥ ६॥
-REGROCESS AROCEASile
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18